SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ (२.२.१६१-१६१) सामञफलपुच्छावण्णना परिळाहा, सब्बे सन्तापा, सब्बा कुसलाभिसङ्खारा चत्ता वन्ता मुत्ता पहीना पटिनिस्सट्ठा, एवं अरहा चत्तावीति तादी । कथं अरहा तिण्णावीति तादी ? अरहा कामोघं तिण्णो, भवोघं तिण्णो, दिट्ठोघं तिण्णो, अविज्जोघं तिण्णो, सब्बं संसारपथं तिण्णो उत्तिण्णो नित्तिण्णो अतिक्कन्तो समतिक्कन्तो वीतिवत्तो, सो वुट्ठवासो चिण्णचरणो जातिमरणसङ्खयो, जातिमरणसंसारो (महानि० ३८) नत्थि तस्स पुनब्भवोति, एवं अरहा तिण्णावीति तादी। कथं अरहा मुत्तावीति तादी ? अरहतो रागा चित्तं मुत्तं विमुत्तं सुविमुत्तं, दोसा, मोहा, कोधा, उपनाहा, मक्खा, पळासा, इस्साय, मच्छरिया, मायाय, साठेय्या, थम्भा, सारम्भा, माना, अतिमाना, मदा, पमादा, सब्बकिलेसेहि, सब्बदुच्चरितेहि, सब्बदरथेहि, सब्बपरिळाहेहि, सब्बसन्तापेहि, सब्बाकुसलाभिसङ्घारेहि चित्तं मुत्तं विमुत्तं सुविमुत्तं; एवं अरहा मुत्तावीति तादी । कथं अरहा तंनिद्देसा तादी ? अरहा ‘सीले सति सीलवा'ति तंनिद्देसा तादी, 'सद्धाय सति सद्धोति, ‘वीरिये सति वीरियवा'ति, 'सतिया सति सतिमा'ति, 'समाधिम्हि सति समाहितो'ति, ‘पञआय सति पञवा'ति, 'विज्जाय सति तेविज्जो'ति, 'अभिज्ञाय सति छळभिज्ञो'ति तंनिद्देसा तादी, एवं अरहा तंनिद्देसा तादी'ति । भगवा पन सब्बेसम्पि तादीनमतिसयो तादी। तेनाह "सुप्पतिद्वितो'ति । वुत्तम्पि चेतं भगवता काळकारामसुत्तन्ते “इति खो भिक्खवे तथागतो दिट्ठसुतमुतविज्ञातब्बेसु धम्मेसु तादीयेव तादी, तम्हा च पन तादिम्हा अञो तादी उत्तरितरो वा पणीततरो वा नत्थीति वदामी''ति (अ० नि० १.४.२४)। अथ वा पञ्चविधारियिद्धिसिद्धेहि पञ्चहाकारेहि तादिलक्खणे सुप्पतिट्ठितोति अत्थो । वुत्तव्हेतं आयस्मता धम्मसेनापतिना पटिसम्भिदामग्गे “कतमा अरिया इद्धि ? इध भिक्खु सचे आकति ‘पटिकूले अप्पटिकूलसञ्जी विहरेय्य'न्ति, अप्पटिकूलसञी तत्थ विहरति, सचे आकङ्घति 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy