________________
( २.२.१६१ - १६१)
सामञ्ञफलपुच्छावण्णना
इस्सरियलीळायाति इस्सरियविलासेन । ननु च भगवतो सन्तिके इस्सरियलीलाय पुच्छा अगारवोयेव सियाति चोदनाय " पकति हेसा' "तिआदिमाह, पकतिया पुच्छनतो न अगारवोति अधिप्पायो | परिवारेत्वा निसिन्नेन भिक्खुसङ्घन पुरे कतेपि अत्थतो तस्स पुरतो निसिनो नाम । तेनाह “परिवारेत्वा"तिआदि ।
१६१. येन, तेनाति च भुम्मत्थे करणवचनन्ति दस्सेति “यत्थ, तत्था" ति इमिना । येन मण्डलस्स द्वारं, तेनूपसङ्कमीति सम्पत्तभावस्स वृत्तत्ता इध उपगमनमेव यत्तन्ति आह “उपगतो 'ति । अनुच्छविके एकस्मिं पदेसेति यत्थ विञ्ञजातिका अट्टंसु, तस्मिं । को पनेस अनुच्छविकपदेसो नाम ? अतिदूरतादिछनिसज्जदोसविरहितो पदेसो, नपच्छतादिअट्ठनिसज्जदोसविरहितो वा । यथाहु अट्ठकथाचरिया -
२३
" न पच्छतो न पुरतो, नापि आसन्नदूरतो ।
न कच्छे नो पटिवाते, न चापि ओनतुन्नते ।
इमे दोसे विस्सज्जेत्वा, एकमन्तं ठिता अहू 'ति । । ( खु० पा० अट्ठ० एवमिच्चादिपाठवण्णना; सु० नि० अट्ठ० २.२६१)
तदा भिक्खुसङ्घे तुम्हीभावस्स अनवसेसतो ब्यापितभावं दस्सेतुं “तुम्हीभूतं तुम्हीभूत "न्ति विच्छावचनं वुत्तन्ति आह “यतो... पे०... मेवा 'ति, यतो यतो भिक्खुतोति अत्थो । हत्थेन, हत्थस्स वा कुकतभावो हत्थकुक्कुच्चं, असञ्ञमो, असम्पञ्जञकिरिया च । तथा पादकुक्कुच्चन्ति एत्थापि । बा - सद्दो अवुत्तविकप्पने, तेन तदञपि चक्खुसोतादिसञ्ञमो नत्थीति विभावितो । तत्थ पन चक्खुअसंयमी सब्बपठमो दुन्निवारितो चाति तदभावं दस्सेतुं "सब्बालङ्कारपटिमण्डित 'न्तिआदि वृत्तं ।
66
विप्पसन्नरहदमिवाति अनाविलोदकसरमिव । येनेतरहि... पे०... इमिना मे... पे०... होतूति सम्बन्धो । अञ्ञो हि अत्थक्कमो, अञ्ञो सद्दक्कमोति आह " येना "तिआदि । तत्थ कायिक-वाचसिकेन उपसमेन लद्धेन मानसिकोपि उपसमो अनुमानतो लद्धो एवाति कत्वा 'मानसिकेन चाति वृत्तं । सीलूपसमेनाति सीलसञ्ञमेन । वृत्तमत्थं लोकपकतिया साधेन्तो "दुल्लभञ्ही "तिआदिमाह । लद्धाति लभित्वा ।
उपसमन्ति आचारसम्पत्तिसङ्घातं संयमं । " एव"न्तिआदिना तथा इच्छाय कारणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org