SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.५.३४२-३४२) अभिक्कमनादीहि अनुपुब्बेन सेट्ठिनो घरद्वारं सम्पत्तो, तं दिवसञ्च सेट्ठि पातोव उट्ठाय पणीतं भोजनं भुजित्वा घरद्वारको?के आसनं पञपेत्वा दन्तन्तरानि सोधेन्तो निसिन्नो होति । सो पच्चेकबुद्धं दिस्वा तं दिवसं पातोव भुत्वा निसिन्नत्ता दानचित्तं उप्पादेत्वा भरियं पक्कोसापेत्वा “इमस्स समणस्स पिण्डपातं देही"ति वत्वा राजुपट्ठानत्थं पक्कामि । सेट्ठिभरिया सम्पजञजातिका चिन्तेसि “मया एत्तकेन कालेन इमस्स 'देथा ति वचनं न सुतपुब्बं, दापेन्तोपि च अज्ज न यस्स वा तस्स वा दापेति, वीतरागदोसमोहस्स वन्तकिलेसस्स ओहितभारस्स पच्चेकबुद्धस्स दापेति, यं वा तं वा अदत्वा पणीतं पिण्डपातं दस्सामी''ति घरा निक्खम्म पच्चेकबुद्धं पञ्चपतिहितेन वन्दित्वा पत्तं आदाय अन्तोनिवेसने पञ्चत्तासने निसीदापेत्वा सुपरिसुद्धेहि सालितण्डुलेहि भत्तं सम्पादेत्वा तदनुरूपं खादनीयं, ब्यञ्जनं, सूपेय्यञ्च अभिसङ्खरित्वा पत्तं पूरेत्वा बहि गन्धेहि अलङ्करित्वा पच्चेकबुद्धस्स हत्थेसु पतिट्टपेत्वा वन्दि। पच्चेकबुद्धो “अञसम्पि पच्चेकबुद्धानं सङ्गहं करिस्सामी"ति अपरिभुञ्जित्वाव अनुमोदनं वत्वा पक्कामि । सोपि खो सेट्ठि राजुपट्टानं कत्वा आगच्छन्तो पच्चेकबुद्धं दिस्वा आह "मयं तुम्हाकं पिण्डपातं देथा''ति वत्वा पक्कन्ता, अपि वो लद्धो पिण्डपातो"ति ? आम, सेट्टि लद्धोति । “पस्सामा''ति गीवं उक्खिपित्वा ओलोकेसि, अथस्स पिण्डपातगन्धो उट्ठहित्वा नासपुटं पहरि। सो चित्तं संयमेतुं असक्कोन्तो पच्छा विप्पटिसारी अहोसि, तस्स पन विप्पटिसारस्स उप्पन्नाकारो “वरमेत"न्तिआदिना पाळियं वुत्तोयेव । पिण्डपातदानेन पनेस सत्तक्खत्तुं सुगतिं सग्गं लोकं उपपन्नो, सत्तक्खत्तुमेव च सावत्थियं सेट्टिकुले निब्बत्तो, अयञ्चस्स सत्तमो भवो, पच्छा विप्पटिसारेन पन नापि उळारेसु भोगेसु चित्तं नमति । वुत्तज्हेतं संयुत्तवरलञ्छके "यं खो सो महाराज सेट्ठि गहपति दत्वा पच्छा विप्पटिसारी अहोसि वरमेतं पिण्डपातं दासा वा कम्मकरा वा भुजेय्युन्ति, तस्स कम्मस्स विपाकेन पास्सुळाराय भत्तभोगाय चित्तं नमति, नास्सुळाराय वत्थभोगाय, यानभोगाय स्सुळारानं पञ्चन्नं कामगुणानं भोगाय चित्तं नमती''ति (सं० नि० १.१.१३१) यहकजातकेपि वुत्तं 'इति महाराज आगन्तुकसेट्टि तगरसिखिपच्चेकबुद्धस्स दिन्नपच्चयेन बहुं धन 272 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy