SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ (२.५.३४३-३४४) दसआकारवण्णना २७३ लभि, दत्वा अपरचेतनं पणीतं कातुं असमत्थताय पणीते भोगे भुजितुं नासक्खी "ति (जा० अट्ट० ३.६.मरहकजातकवण्णना)। भातु पनेस एकं पुत्तं (ध० प० अट्ठ० २.३५४) सापतेय्यस्स कारणा जीवितं वोरोपेसि, तेन कम्मेन बहूनि वस्सानि निरये पच्चित्थ, सत्तक्खत्तुञ्च अपुत्तको जातो, इदानिपि तेनेव कम्मेन महारोरुवं उपपन्नो । तेन वुत्तं "महारोरुवं उपपन्नस्स सेविगहपतिनो विया"ति, पुरिमपच्छिमचेतनावसेन चेत्थ अत्थो वेदितब्बो । एका हि चेतना द्वे पटिसन्धियो न देतीति । दसआकारवण्णना ३४३. आकरोति अत्तनो अनुरूपताय समरियादपरिच्छेदं फलं निब्बत्तेतीति आकारो, कारणन्ति आह "दसहि कारणेही"ति। मरियादत्थो हेत्थ आ-सद्दो। न दुस्सीलेस्वेव, अथ खो सीलवन्तेसुपि विपटिसारं उप्पादेस्सति। तदुभयेपि न उप्पादेतब्बोति हि दस्सेतुं अपि-सद्देन, पि-सद्देन वा सम्पिण्डनं करोति । पटिग्गाहकतोव उप्पज्जतीति बलवतरं विप्पटिसारं सन्धाय वुत्तं, दुब्बलो पन देय्यधम्मतो, परिवारजनतोपि उप्पज्जतेव । उप्पज्जितुं युत्तन्ति उप्पज्जनारहं । विप्पटिसारम्पि विनोदेसीति सम्बन्धो । तेसंयेवाति पाणातिपातीनमेव। यजनं नामेत्थ दानमेवाधिप्पेतं, न अग्गिजुहनन्ति आह "देतु भव"न्ति । विस्सज्जतूति मुत्तचागवसेन चजतु । अब्भन्तरन्ति अज्झत्तं सकसन्ताने । सोळसाकारवण्णना ३४४. अनुमतिपक्खादयो एव हेट्ठा यज्ञस्स वत्थु कत्वा “सोळसपरिक्खारा"ति वुत्ता, इध पन सन्दस्सनादिवसेन अनुमोदनाय आरद्धत्ता वुत्तं "सोळसहि आकारेही"ति । दस्सेत्वाति अत्तनो देसनानुभावेन पच्चक्खमिव फलं दस्सेत्वा, अनेकवारं पन दस्सनतो "दस्सेत्वा दस्सेत्वा''ति ब्यापनवचनं, तदेव आभुसो मेडनटेन आमेडितवचनन्ति आचरियेन (दी० नि० टी० १.३४४) वुत्तं । “समादपेत्वा समादपेत्वा''तिआदीसुपि एसेव नयो । तमत्थन्ति दानफलवसेन कम्मफलसम्बन्धमत्थं | समादपेत्वाति सुतमत्तं अकत्वा यथा राजा तमत्थं सम्मदेव आदियति चित्ते करोन्तो सुग्गहितं कत्वा गण्हाति, तथा सक्कच्चं आदापेत्वा । 273 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy