SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ (२.५.३४२-३४२) तिस्सोविधावण्णना २७१ येभुय्येन हि करणजोतकवचनस्स अत्थभावतो अनुत्तकत्ताव करणत्योति इधाधिप्पेतो। पच्छानुतापस्स अकरणूपायं दस्सेतुं "पुब्ब...पे०... पतिट्ठपेतब्बा"ति वुत्तं । तत्थ अचलाति दळहा केनचि असंहीरा । पतिट्ठपेतब्बाति सुप्पतिट्ठिता कातब्बा। तथा पतिठ्ठापनूपायम्पि दस्सेन्तो "एवज्ही"तिआदिमाहः। तथा पतिट्ठापनेन हि यथा तं दानं सम्पति यथाधिप्पायं निप्पज्जति, एवं आयतिम्पि विपुलफलताय महप्फलं होति विप्पटिसारेन अनुपक्किलिट्ठभावतो। द्वीसु ठानेसूति यजमानयिट्ठट्ठानेसु । विप्पटिसारो...पे०... न कत्तब्बोति अत्थं सन्धाय "एसेव नयो"ति वुत्तं । मुञ्चचेतनाति परिच्चागचेतना, तस्सा निच्चलभावो नाम मुत्तचागता पुब्बाभिसङ्खारवसेन उळारभावो। पच्छासमनुस्सरणचेतनाति परचेतना, तस्सा पन निच्चलभावो “अहो मया दानं दिन्नं साधु सुटू"ति दानस्स सक्कच्चं पच्चवेक्षणवसेन वेदितब्बो। तदुभयचेतनानं निच्चलकरणूपायं ब्यतिरेकतो दस्सेतुं "तथा...पे०... होती"ति वुत्तं । तत्थ तथा अकरोन्तस्साति मुञ्चचेतनं, पच्छासमनुस्सरणचेतनञ्च निच्चलमकरोन्तस्स, विप्पटिसारं, उप्पादेन्तस्साति वुत्तं होति । "नापि उळारेसु भोगेसु चित्तं नमती"ति इदं पन पच्छासमनुस्सरणचेतनाय एव ब्यतिरेकतो निच्चलकरणूपायदस्सनं । एवहि यथानिद्दिट्टनिदस्सनं उपपन्नं होति । तत्थ उळारेसु भोगेसूति खेत्तविसेसे परिच्चागस्स कतत्ता लढेसुपि उळारेसु भोगेसु । नापि चित्तं नमति पच्छा विप्पटिसारेन उपक्किलिट्ठभावतो। यथा कथन्ति आह "महारोरुव"न्तिआदि । तस्स हि सेट्ठिस्स गहपतिनो वत्थु कोसलसंयुत्ते, (सं० नि० १.१.१३१) मय्हकजातके (जा० अट्ठ० ३.६.मय्हकजातकवण्णना) च आगतं । तथा हि वुत्तं - "भूतपुब्बं सो महाराज सेट्टि गहपति तगरसिखि नाम पच्चेकसम्बुद्धं पिण्डपातेन पटिपादेसि, 'देथ समणस्स पिण्डपात'न्ति वत्वा उठायासना पक्कामि, दत्वा च पन पच्छा विप्पटिसारी अहोसि “वरमेतं पिण्डपातं दासा वा कम्मकरा वा भुजेय्यु'"न्तिआदि । सो किर अञसुपि दिवसेसु तं पच्चेकबुद्धं पस्सति, दातुं पनस्स चित्तं न उप्पज्जति, तस्मिं पन दिवसे अयं पदुमवतिया देविया ततियपुत्तो तगरसिखी पच्चेकबुद्धो गन्धमादनपब्बते फलसमापत्तिसुखेन वीतिनामेत्वा पुब्बण्हसमये वुठ्ठाय अनोतत्तदहे मुखं धोवित्वा मनोसिलातले निवासेत्वा कायबन्धनं बन्धित्वा पत्तचीवरमादाय अभिज्ञापादकं झानं समापज्जित्वा इद्धिया वेहासं अब्भुग्गन्त्वा नगरद्वारे ओरुय्ह चीवरं पारुपित्वा पत्तमादाय नगरवासीनं घरद्वारेसु सहस्सभण्डिकं ठपेन्तो विय पासादिकेहि 271 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy