SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ (२.३.२५८-२५८) अम्बट्ठमाणवकथावण्णना २०१ दायज्जं, इङ्घ त्वं तात अरिये चक्कवत्तिवत्ते वत्ताही''तिआदि (दी० नि० ३.८३) । चक्कं महन्तं दानं वत्तेति पवत्तेतीतिपि चक्कवत्ती। वुत्तञ्च -- “पठ्ठपेसि खो आनन्द राजा महासुदस्सनो तासं पोक्खरणीनं तीरे एवरूपं दानं अन्नं अन्नत्थिकस्स, पानं पानस्थिकस्स, वत्थं वत्थथिकस्स, यानं यानत्थिकस्स, सयनं सयनत्थिकस्स, इत्थिं इथित्थिकस्स, हिरनं हिरञत्थिकस्स, सुवण्णं सुवण्णत्थिकस्सा"तिआदि (दी० नि० २.२५४) । राजाति सामनं तदञसाधारणतो । चक्कवत्तीति विसेसं अनसाधारणतो । धम्मसद्दो आये, समो एव च आयो नामाति आह "आयेन समेना"ति । वत्तति उप्पज्जति, पटिपज्जतीति वा अत्थो । “इदं नाम चरती''ति अवुत्तेपि सामञ्जजोतनाय विसेसे अवट्ठानतो, विसेसत्थिना च विसेसस्स पयुज्जितब्बत्ता “सदत्थपरत्थे''ति योजीयति । पदेसग्गहणे हि असति गहेतब्बस्स निप्पदेसता विझायति यथा “दिक्खितो न ददाती"ति । यस्मा चक्कवत्तिराजा धम्मेनेव रज्जमधिगच्छति, न अधम्मेन परूपघातादिना । तस्मा वुत्तं "धम्मेन रज्जं लभित्वा"तिआदि, धम्मेनाति च आयेन, कुसलधम्मेन वा । रञो भावो रज्जं, इस्सरियं । परेसं हितोपायभूतं धम्मं करोति, चरतीति वा धम्मिको। अत्तनो हितोपायभूतस्स धम्मस्स कारको, चरको वा राजाति धम्मराजाति इमं सविसेसं अत्थं दस्सेति "परहितधम्मकरणेन वा"तिआदिना । अयं पन महापदानट्ठकथानयो - दसविधे कुसलधम्मे, अगतिरहिते वा राजधम्मे नियुत्तोति धम्मिको; तेनेव धम्मेन लोकं रजेतीति धम्मराजा। परियायवचनमेव हि इदं पदद्वयन्ति । आचरियेन पन एवं वुत्तं “चक्कवत्तिवत्तसङ्खातं धम्मं चरति, चक्कवत्तिवत्तसङ्खातो वा धम्मो एतस्स, एतस्मिं वा अत्थीति धम्मिको, धम्मतो अनपेतत्ता धम्मो च सो रञ्जनद्वेन राजा चाति धम्मराजा"ति (दी० नि० टी० १.२५८)। "राजा होति चक्कवत्तीति वचनतो “चातुरन्तो''ति इदं चतुदीपिस्सरतं विभावेतीति आह "चातुरन्ताया"तिआदि । चत्तारो समुद्दा अन्ता परियोसाना एतिस्साति चातुरन्ता, पथवी। सा हि चतूसु दिसासु पुरत्थिमसमुद्दादिचतुसमुद्दपरियोसानत्ता एवं वुच्चति । तेन वुत्तं "चतुसमुह अन्ताया"ति, सा पन अवयवभूतेहि चतुब्बिधेहि दीपेहि विभूसिता एकलोकधातुपरियापन्ना पथवीयेवाति दस्सेति “चतुब्बिधदीपविभूसिताय पथविया"ति इमिना । यथाह - 201 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy