SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ २०२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२५८-२५८) “यावता चन्दिमसूरिया, परिहरन्ति दिसा भन्ति विरोचना । सब्बेव दासा मन्धातु, ये च पाणा पथविस्सिता"ति ।। एत्थ च "चतुदीपविभूसिताया"ति अवत्वा चतुब्बिधदीपविभूसितायाति विधसद्दग्गहणं पच्चेकं पञ्चसतपरित्तदीपानम्पि महादीपेयेव सङ्गहणत्थं सद्दातिरित्तेन अत्थातिरित्तस्स विञआयमानत्ता, कोट्ठासवाचकेन वा विधसद्देन समानभागानं गहितत्ताति दट्ठब्बं । कोपादिपच्चत्थिकेति एत्थ आदिसद्देन काममोहमानमदादिके सङ्गण्हाति। विजेतीति तंकालापेक्खाय वत्तमानवचनं, विजितवाति अत्थो । सद्दविदू हि अतीते तावीसद्दमिच्छन्ति । “सब्बराजानो विजेती"ति वदन्तो कामं चक्कवत्तिनो केनचि युद्धं नाम नत्थि, युद्धन पन साधेतब्बस्स विजयस्स सिद्धिया “विजितसङ्गामो” त्वेव वुत्तोति दस्सेति । थावरस्स धुवस्स भावो थावरियं, यथा जनपदे थावरियं पत्तो, तं दस्सेतुं “न सक्का केनची"तिआदि वुत्तं, इमिना केनचि अकम्पियढेन जनपदे थावरियप्पत्तोति तप्पुरिससमासं दस्सेति, इतरेन च दळहभत्तिभावतो जनपदो थावरियप्पत्तो एतस्मिन्ति अञपदत्थसमासं । तम्हीति अस्मिं राजिनि । यथा जनपदो तस्मिं थावरियं पत्तो, तदाविकरोन्तो "अनुयुत्तो"तिआदिमाह । तत्थ अनुयुत्तोति निच्चपयुत्तो। सकम्मनिरतोति चक्कवत्तिनो रज्जकम्मे सदा पवत्तो। अचलो असम्पवेधीति परियायवचनमेतं, चोरानं वा विलोपनमत्तेन अचलो, दामरिकत्तेन असम्पवेधी। चोरेहि वा अचलो, पटिराजूहि असम्पवेधी। अनतिमुदुभावेन वा अचलो, अनतिचण्डभावेन असम्पवेधी। तथा हि अतिचण्डस्स रञो बलिखण्डादीहि लोकं पीळयतो मनुस्सा मज्झिमजनपदं छड्डत्वा पब्बतसमुद्दतीरादीनि निस्साय पच्चन्ते वासं कप्पेन्ति, अतिमुदुकस्स च रञो चोरसाहसिकजनविलोपपीळिता मनुस्सा पच्चन्तं पहाय जनपदमज्झे वासं कप्पेन्ति, इति एवरूपे राजिनि जनपदो थावरभावं न पापुणाति । एतस्मिं पन तदुभयविरहिते सुवण्णतुला विय समभावप्पत्ते राजिनि रज्जं कारयमाने जनपदो पासाणपिट्ठियं ठपेत्वा अयोपट्टेन परिक्खित्तो विय अचलो असम्पवेधीथावरियप्पत्तोति । सेय्यथिदन्ति एकोव निपातो, “सो कतमो, तं कतमं, सा कतमा''तिआदिना यथारहं लिङ्गविभत्तिवचनवसेन पयोजियमाटोव होति, इध तानि कतमानीति पयुत्तोति आह "तस्स चेतानी"तिआदि। चचति चक्कवत्तिनो यथारुचि आकासादिगमनाय परिब्भमतीति चक्कं। चक्करतनहि अन्तोसमुट्टितवायोधातुवसेन रञो चक्कवत्तिस्स 202 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy