SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ २०० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-२ (२.३.२५८-२५८) "रथने लक्खणे धम्मो-रचक्केस्विरियापथे । चक्कं सम्पत्तियं चक्क-रतने मण्डले बले । कुलालभण्डे आणाय-मायुधे दानरासिसू'ति ।। वत्तोति पवत्तनं उप्पज्जनं, इमिनाव इरियापथचक्कं वत्तेति परहिताय उप्पादेतीति निब्बचनम्पि दस्सेति अत्थतो समानत्ता । तथा चाह - “अथ खो तं आनन्द चक्करतनं पुरत्थिमं दिसं पवत्ति, अन्वदेव राजा महासुदस्सनो सद्धिं चतुरङ्गिनिया सेनाय | यस्मिं खो पनानन्द, पदेसे चक्करतनं पतिहासि, तत्थ राजा महासुदस्सनो वासं उपगच्छि सद्धिं चतुरङ्गिनिया सेनाया''तिआदि (दी० नि० २.२४४) । अयं अट्ठकथातो अपरो नयो- अप्पटिहतं आणासङ्घातं चक्कं वत्तेतीति चक्कवत्ती। तथा हि वुत्तं - “पञ्चहि भिक्खवे धम्मेहि समन्नागतो राजा चक्कवत्ती धम्मेनेव चक्कं वत्तेति, तं होति चक्कं अप्पटिवत्तियं केनचि मनुस्सभूतेन पच्चत्थिकेन पाणिना | कतमेहि पञ्चहि ? इध भिक्खवे राजा चक्कवत्ती अत्थञ्जू च होति, धम्मञ्जू च मत्तञ्जू, च कालशं च परिसञ्जू च । इमेहि खो...पे०... पाणिना''तिआदि (अ० नि० २.५.१३१)। खत्तियमण्डलादिसतिं चक्कं समूहं अत्तनो वसे वत्तेति अनुवत्तेतीतिपि चक्कवत्ती। वुत्तहि “ये खो पनानन्द पुरथिमाय दिसाय पटिराजानो, ते रओ महासुदस्सनस्स अनुयन्ता अहेसु"न्तिआदि (दी० नि० २.२४४) । चक्कलक्खणं वत्तति एतस्सातिपि चक्कवत्ती। तेनाह "इमस्स देव कुमारस्स हेट्ठा पादतलेसु चक्कानि जातानि सहस्सारानि सनेमिकानि सनाभिकानि सब्बाकारपरिपूरानी"तिआदि (दी० नि० २.३५) । चक्कं महन्तं कायबलं वत्तति एतस्सातिपि चक्कवत्ती। वुत्तव्हेतं “अयहि देव कुमारो सत्तुस्सदो...पे०... अयहि देव कुमारो सीहपुब्बद्धकायो'"तिआदि (दी० नि० २.३५) । तेन हिस्स लक्खणेन महब्बलभावो विज्ञायति । चक्कं दसविधं, द्वादसविधं वा वत्तधम्म वत्तति पटिपज्जतीति चक्कवत्ती। तेन वुत्तं "न हि ते तात दिब्बं चक्करतनं पेत्तिकं 200 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy