SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ (२.३.२५८-२५८) अम्बठ्ठमाणवकथावण्णना १९९ एकङ्गुलद्वङ्गुलमत्तम्पि चक्करतने आकासं अब्भुग्गन्त्वा पवत्ते''ति (दी० नि० अट्ठ० २.२४३; म० नि० अट्ठ० ३.२५६)। यस्मा पन राजा चक्कवत्ती एकंसं उत्तरासङ्गं करित्वा वामहत्थेन हत्थिसोण्डसदिसपनाळिं सुवण्णभिङ्कारं उक्खिपित्वा दक्खिणहत्थेन चक्करतनं उदकेन अब्भुक्किरित्वा “पवत्ततु भवं चक्करतनं, अभिविजिनातु भवं चक्करतन''न्ति (दी० नि० २.२४४) वचनेन चक्करतनं वेहासं अब्भुग्गन्त्वा पवत्तेसि, तस्मा तादिसं पवत्तापनं सन्धाय "चक्करतनं वत्तेती"ति वुत्तं । यथाह “अथ खो आनन्द राजा महासुदस्सनो उट्ठायासना...पे०... चक्करतनं अब्भुक्किरि ‘पवत्ततु भवं चक्करतन'न्ति"आदि (दी० नि० २.२४४)। न केवलञ्च चक्कसद्दो चक्करतनेयेव वत्तति अथ खो सम्पत्तिचक्कादीसुपि, तस्मा तंतदत्थवाचकसद्दसामत्थियतोपि वचनत्थं दस्सेति "सम्पत्तिचक्केही"तिआदिना । तत्थ सम्पत्तिचक्केहीति “पतिरूपे वसे देसे, अरियमित्तकरो सिया । सम्मापणिधिसम्पन्नो, पुब्बे पुञकतो नरो । धनं धनं यसो कित्ति, सुखञ्चेतंधिवत्तती''ति ।। (अ० नि० १.४.३१) वुत्तेहि पतिरूपदेसवासादिसम्पत्तिचक्केहि । वत्ततीति पवत्तति सम्पज्जति, उपरूपरि कुसलधम्मं वा पटिपज्जति । तेहीति सम्पत्तिचक्केहि । परन्ति सत्तनिकायं, यथा सयंसद्दो सुद्धकत्तुत्थस्स जोतको, तथा परंसदोपि हेतुकत्तुत्थस्साति वेदितबं । वत्तेतीति पवत्तेति सम्पादेति, उपरूपरि कुसलधम्म वा पटिपज्जापेति । यथाह “राजा महासुदस्सनो एवमाह 'पाणो न हन्तब्बो, अदिन्नं न आदातब्बं, कामेसु मिच्छा न चरितब्बा, मुसा न भणितब्बा, मज्जं न पातब्बं, यथाभुत्तञ्च भुजथा'ति । ये खो पनानन्द पुरथिमाय दिसाय पटिराजानो, ते रो महासुदस्सनस्स अनुयन्ता अहेसु"न्तिआदि (दी० नि० २.२४४) । इरियापथचक्कानन्ति इरियापथभूतानं चक्कानं । इरियापथोपि हि "चक्क"न्ति वुच्चति "चतुचक्कं नवद्वार'"न्तिआदीसु (सं० नि० १.१.२९, १०९)। यथाह - 199 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009986
Book TitleSilakkhandhavagga Abhinava Tika Part 2
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages456
LanguageSanskrit
ClassificationInterfaith & Buddhism
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy