SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ अगुत्तद्वारेहि भोजने अमत्तहि जागरियं अननुयुत्तेहि सद्धिं चारिकं चरसि, सस्सघातं मने चरसि, कुलूपघातं मजे चरसि, ओलुज्जति खो ते आवुसो आनन्द परिसा, पलुज्जन्ति खो ते आवुसो नवप्पाया, न वायं कुमारको मत्तमासीति । अपि मे भन्ते कस्सप सिरस्मिं पलितानि जातानि, अथ च पन मयं अज्जापि आयस्मतो महाकस्सपस्स कुमारकवादा न मुच्चामाति । तथा हि पन त्वं आवुसो आनन्द इमेहि नवेहि भिक्खूहि इन्द्रियेसु अगुत्तद्वारेहि भोजने अमत्तहि जागरियं अननुयुत्तेहि सद्धिं चारिकं चरसि, सस्सघातं मजे चरसि, कुलूपघातं मचे चरसि, ओलुज्जति खो ते आवुसो आनन्द परिसा, पलुज्जन्ति खो ते आवुसो नवप्पाया, न वायं कुमारको मत्तमञासी''ति (सं० नि० २.१५४) । तत्थ सस्सघातं मजे चरसीति सस्सं घातेन्तो विय आहिण्डसि । कुलूपघातं मझे चरसीति कुलानि उपघातेन्तो विय आहिण्डसि। ओलुज्जतीति पलुज्जति भिज्जति । पलुज्जन्ति खो ते आवुसो नवप्पायाति आवुसो आनन्द एते तुम्हं पायेन येभुय्येन नवका एकवस्सिकदुवस्सिकदहरा चेव सामणेरा च पलुज्जन्ति । न वायं कुमारको मत्तमज्ञासीति अयं कुमारको अत्तनो पमाणं न वत जानातीति थेरं तज्जेन्तो आह । कुमारकवादा न मुच्चामाति कुमारकवादतो न मुच्चाम । तथा हि पन त्वन्ति इदमस्स एवं वत्तब्बताय कारणदस्सनत्थं वुत्तं । अयञ्हेत्थ अधिप्पायो - यस्मा त्वं इमेहि नवेहि इन्द्रियसंवरविरहितेहि भोजने अमत्तफ़ेहि सद्धिं विचरसि, तस्मा कुमारकेहि सद्धिं विचरन्तो “कुमारको"ति वत्तब्बतं अरहसीति । न वायं कुमारको मत्तमञासीति एत्थ वा-सद्दो पदपूरणे । वा-सद्दो हि उपमानसमुच्चयसंसयविस्सग्गविकप्पपदपूरणादीसु बहूसु अत्थेसु दिस्सति । तथा हेस “पण्डितो वापि तेन सो''तिआदीसु (ध० प० ६३) उपमाने दिस्सति, सदिसभावेति अत्थो । “तं वापि धीरा मुनि वेदयन्ती"तिआदीसु (सु० नि० २१३) समुच्चये। “के वा इमे कस्स वा'तिआदीसु (पारा० २९६) संसये । “अयं वा इमेसं समणब्राह्मणानं सब्बबालो सब्बमूळ्हो"तिआदीसु (दी० नि० १८१) ववस्सग्गे । “ये हि केचि भिक्खवे समणा वा ब्राह्मणा वा''तिआदीसुपि (म० नि० १.१७०; सं० नि० १.२.१३) विकप्पे । “न वाहं पण्णं भुञ्जामि, न हेतं मय्ह भोजन''न्तिआदीसु पदपूरणे । इधापि 54 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy