SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना ___ "सहापि न सक्का'"ति वत्तब्बहेतुतो “विनापि न सक्का"ति वत्तब्बहेतुयेव बलवतरो सङ्गीतिया बहुकारत्ता। तस्मा तत्थ चोदनं दस्सेत्वा परिहरितुं “यदि एव"न्तिआदि वुत्तं । तत्थ यदि एवन्ति एवं विना यदि न सक्का, तथा सतीति अत्थो । सेक्खोपि समानोति सेक्खपुग्गलो समानोपि। मान-सद्दो हेत्थ लक्खणे । बहुकारत्ताति बहूपकारत्ता। उपकारवचनो हि कार-सद्दो “अप्पकम्पि कतं कारं, पुनं होति महप्फल'"न्तिआदीसु विय। अस्साति भवेय्य । अथ-सद्दो पुच्छायं । पञ्हे “अथ त्वं केन वण्णेना''ति हि पयोगमुदाहरन्ति । “एवं सन्ते"ति पन अत्थो वत्तब्बो । परूपवादविवज्जनतोति यथावुत्तकारणं अजानन्तानं परेसं आरोपितउपवादतो विवज्जितुकामत्ता। तं विवरति "थेरो ही"तिआदिना। अतिविय विस्सत्थोति अतिरेकं विस्सासिको । केन विज्ञायतीति आह "तथा ही"तिआदि । दळहीकरणं वा एतं वचनं । "वुत्तहि, तथा हि इच्चेते दळहीकरणत्थे''ति हि वदन्ति सद्दविदू । नन्ति आनन्दत्थेरं । "ओवदती"ति इमिना सम्बन्धो । आनन्दत्थेरस्स येभुय्येन नवकाय परिसाय विब्भमने महाकस्सपत्थेरो “न वायं कुमारको मत्तमञासी'ति (सं० नि० २.१५४) आह । तथा हि परिनिब्बते भगवति महाकस्सपत्थेरो भगवतो परिनिब्बाने सन्निपतितस्स भिक्खुसङ्घस्स मज्झे निसीदित्वा धम्मविनयसङ्गायनत्थं पञ्चसते भिक्खू उच्चिनित्वा "राजगहे आवुसो वस्सं वसन्ता धम्मविनयं सङ्गायिस्साम, तुम्हे पुरे वस्सूपनायिकाय अत्तनो अत्तनो पलिबोधं पच्छिन्दित्वा राजगहे सन्निपतथा'ति वत्वा अत्तना राजगहं गतो । आनन्दत्थेरोपि भगवतो पत्तचीवरमादाय महाजनं सापेन्तो सावत्थिं गन्त्वा ततो निक्खम्म राजगहं गच्छन्तो दक्खिणागिरिस्मिं चारिकं चरि। तस्मिं समये आनन्दत्थेरस्स तिंसमत्ता सद्धिविहारिका येभुय्येन कुमारका एकवस्सिकदुवस्सिकभिक्खू चेव अनुपसम्पन्ना च विब्भमिंसु । कस्मा पनेते पब्बजिता, कस्मा च विब्भमिंसूति ? तेसं किर मातापितरो चिन्तेसुं “आनन्दत्थेरो सत्थुविस्सासिको अट्ठ वरे याचित्वा उपट्ठहति, इच्छितिच्छितट्टानं सत्थारं गहेत्वा गन्तुं सक्कोति, अम्हाकं दारके एतस्स सन्तिके पब्बजेय्याम, एवं सो सत्थारं गहेत्वा आगमिस्सति, तस्मिं आगते मयं महासक्कारं कातुं लभिस्सामा"ति । इमिना ताव कारणेन नेसं आतका ते पब्बाजेसुं, सत्थरि पन परिनिब्बते तेसं सा पत्थना उपच्छिन्ना, अथ ने एकदिवसेनेव उप्पब्बाजेसुं । अथ आनन्दत्थेरं दक्खिणागिरिस्मिं चारिक चरित्वा राजगहमागतं दिस्वा महाकस्सपत्थेरो एवमाहाति । वुत्तव्हेतं कस्सपसंयुत्ते “अथ किञ्चरहि त्वं आवुसो आनन्द इमेहि नवेहि भिक्खूहि इन्द्रियेसु 53 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy