SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना पदपूरणे दट्ठब्बो । तेनेव च आचरियधम्मपालत्थेरेन वा-सद्दस्स अत्थुद्धारं करोन्तेन वुत्तं “न वायं कुमारको मत्तमञासी''तिआदीसु पदपूरणे''ति । संयुत्तट्ठकथायम्पि इदमेव वुत्तं “न वायं कुमारको मत्तमञासीति अयं कुमारको अत्तनो पमाणं न वत जानासीति थेरं तज्जेन्तो आहा'ति (सं० नि० अट्ठ० २.१५४)। एत्थापि “वता''ति वचनसिलिट्ठताय वुत्तं । “न वाय"न्ति एतस्स वा “न वे अय"न्ति पदच्छेदं कत्वा वे-सदस्सत्थं दस्सेन्तेन "वता"ति वुत्तं । तथा हि वे-सद्दस्स एकंसत्थभावे तदेव पाळिं पयोगं कत्वा उदाहरन्ति नेरुत्तिका। वजिरबुद्धित्थेरो पन एवं वदति "न वायन्ति एत्थ च वाति विभासा, अञासिपि न अञासिपी"ति, (वजिर टी० पठममहासङ्गीतिकथावण्णना) तं तस्स मतिमत्तं संयुत्तट्ठकथाय तथा अवुत्तत्ता । इदमेकं परूपवादसम्भवकारणं “तत्थ केची''तिआदिना सम्बज्झितब्बं । अझम्पि कारणमाह "सक्यकुलप्पसुतो चायस्मा"ति । साकियकुले जातो, साकियकुलभावेन वा पाकटो च आयस्मा आनन्दो | तत्थ...पे०... उपवदेय्युन्ति सम्बन्धो | अञम्पि कारणं वदति "तथागतस्स भाता चूळपितुपुत्तो"ति । भाताति चेत्थ कनिट्ठभाता चूळपितुपुत्तभावेन, न पन वयसा सहजातभावतो । "सुद्धोदनो धोतोदनो, सक्कसुक्कामितोदना । अमिता पालिता चाति, इमे पञ्च इमा दुवे"ति ।। वुत्तेसु हि सब्बकनिट्ठस्स अमितोदनसक्कस्स पुत्तो आयस्मा आनन्दो। वुत्तहि मनोरथपूरणियं "कप्पसतसहस्सं पन दानं ददमानो अम्हाकं बोधिसत्तेन सद्धिं तुसितपुरे निब्बत्तित्वा ततो चुतो अमितोदनसक्कस्स गेहे निब्बत्ति, अथस्स सब्बे आतके आनन्दिते पमोदिते करोन्तो जातोति ‘आनन्दो'त्वेव नाममकंसू'ति । तथायेव वुत्तं पपञ्चसूदनियम्पि “अञ्चे पन वदन्ति - नायस्मा आनन्दो भगवता सहजातो, वयसा च 55 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy