SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ ५० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ “पुरेयावपुरायोगे, निच्चं वा करहि कदा | लच्छायमपि किं वुत्ते, वत्तमाना भविस्सती "ति च ।। केचि पनेत्थ एवं वण्णयन्ति पुरेति पच्छा अनागते, यथा अद्धानं गच्छन्तस्स गन्तब्बमग्गो “पुरे "ति वुच्चति, तथा इधापि मग्गगमननयेन अनागतकालो “पुरे”ति वुच्चतीति । एवं सति तंकालापेक्खाय चेत्थ वत्तमानपयोगी सम्भवति । धम्मो पटिबाहिय्यतीति एत्थापि पुरे - सद्देन योजेत्वा वुत्तनयेन अत्थो वेदितब्बो, तथा धम्मोप अधम्मविपरीतवसेन, इतो परम्पि एसेव नयो । अविनयोति पहानविनयसंवरविनयानं पटिपक्खभूतो अविनयो । विनयवादिनो दुब्बला होन्तीति एवं इति सद्देन पाठो, सो " ततो परं आहा "ति एत्थ आह- सद्देन सम्बज्झितब्बो | तेन हीति उय्योजनत्थे निपातो । उच्चिनने उय्योजेन्ता हि महाकस्सपत्थरं एवमाहंसु “भिक्खू उच्चिनतू”ति, सङ्गीतिया अनुरूपे भिक्खू उच्चिनित्वा उपधारेत्वा हातू अत्थो । " सकल... पे०.... परिग्गहेसी 'ति एतेन सुक्खविपस्सकखीणासवपरियन्तानं यथावुत्तपुग्गलानं सतिपि आगमाधिगमसम्भवे सह पटिसम्भिदाहि पन तेविज्जादिगुणयुत्तनं आगमाधिगमसम्पत्तिया उक्कंसगतत्ता सङ्गीतिया बहूपकारतं दस्सेति । सकलं सुत्तगेय्यादिकं नवङ्गं एत्थ, एतस्साति वा सकलनवङ्गं, सत्थु भगवतो सासनं सत्थुसासनं सासीयति एतेनाति कत्वा, तदेव सत्थुसासनन्ति सकलनवङ्गसत्थुसासनं । नव वा सुत्तगेय्यादीनि अङ्गानि एत्थ, एतस्साति वा नवङ्गं, तमेव सत्थुसासनं, तञ्च सकलमेव न एकदेसन्ति तथा । अत्थकामेन परियापुणितब्बा सिक्खितब्बा, दिट्ठधम्मिकादिपुरिसत्थं वा निप्फादेतुं परित्ता समत्थाति परियत्ति, तीणि पिटकानि, सकलनवङ्गसत्थुसासनसङ्घाता परियत्ति तं धारेतीति तथा, तादिसेति अत्थो । पुथुज्जन... पे०... सुक्खविपस्सकखीणासवभिक्खुति एत्थ - 1 “ दुवे पुथुज्जना वुत्ता, बुद्धेनादिच्चबन्धुना । अन्धो पुथुज्जनो एको, कल्याणेको पुथुज्जनो 'ति । । ( दी० नि० अट्ठ० १.७; म० नि० अट्ठ० १.२; सं० नि० अट्ठ० २.६१; अ० नि० अट्ठ० १.५१; चूळ० नि० अट्ठ० ८८; पटि० म० अट्ठ० २.१३० ) । - वुत्तेसु कल्याणपुथुज्जनाव अधिप्पेता सद्दन्तरसन्निधानेनपि अत्थविसेसस्स विञ्ञतब्बत्ता । Jain Education International 50 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy