SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना समथभावनासिनेहाभावेन सुक्खा लूखा असिनिद्धा विपस्सना एतेसन्ति सुक्खविपस्सका, तेयेव खीणासवाति तथा । "भिक्खू''ति पन सब्बत्थ योजेतब्बं । वुत्तहि - “यञ्चत्थवतो सद्देकसेसतो वापि सुय्यते । तं सम्बज्झते पच्चेकं, यथालाभं कदाचिपी''ति ।। तिपिटकसब्बपरियत्तिप्पभेदधरेति एत्थ तिण्णं पिटकानं समाहारो तिपिटकं, तंसवातं नवङ्गादिवसेन अनेकभेदभिन्नं सब् परियत्तिप्पभेदं धारेन्तीति तथा, तादिसे । अनु अनु तं समङ्गिनं भावेति वड्डेतीति अनुभावो, सोयेव आनुभावो, पभावो, महन्तो आनुभावो येसं ते महानुभावा। “एतदग्गं भिक्खवे"ति भगवता वुत्तवचनमुपादाय पवत्तत्ता “एतदग्गन्ति पदं अनुकरणजनामं नाम यथा “येवापनक"न्ति, तब्बसेन वुत्तट्ठानन्तरमिध एतदग्गं, तमारोपितेति अत्थो। एतदग्गं एसो भिक्खु अग्गोति वा आरोपितेपि वट्टति । तदनारोपितापि अवसेसगुणसम्पन्नत्ता उच्चिनिता तत्थ सन्तीति दस्सेतुं “येभुय्येना"ति वुत्तं । तिस्सो विज्जा तेविज्जा, ता आदि येसं छळभिज्ञादीनन्ति तेविज्जादयो, ते भेदा अनेकप्पकारा येसन्ति तेविज्जादिभेदा। अथ वा तिस्सो विज्जा अस्स खीणासवस्साति तेविज्जो, सो आदि येसं छळभिञादीनन्ति तेविज्जादयो, तेयेव भेदा येसन्ति तेविज्जादिभेदा। तेविज्जछळभिञादिवसेन अनेकभेदभिन्ने खीणासवभिक्खूयेवाति वुत्तं होति । ये सन्धाय वुत्तन्ति ये भिक्खू सन्धाय इदं “अथ खो''तिआदिवचनं सङ्गीतिक्खन्धके वुत्तं । इमिना किञ्चापि पाळियं अविसेसतोव वुत्तं, तथापि विसेसेन यथावुत्तखीणासवभिक्खूयेव सन्धाय वुत्तन्ति पाळिया संसन्दनं करोति । ननु च सकलनवङ्गसत्थुसासनपरियत्तिधरा खीणासवा अनेकसता, अनेकसहस्सा च, कस्मा थेरो एकेनूनमकासीति चोदनं उद्धरित्वा विसेसकारणदस्सनेन तं परिहरितुं "किस्स पना"तिआदि वुत्तं । तत्थ किस्साति कस्मा । पक्खन्तरजोतको पन-सहो । ओकासकरणथन्ति ओकासकरणनिमित्तं ओकासकरणहेतु । अत्थ-सद्दो हि “छणत्थञ्च नगरतो निक्खमित्वा मिस्सकपब्बतं अभिरुहतू''तिआदीसु विय कारणवचनो, “किस्स हेतू"तिआदीसु (म० नि० १.२३८) विय च हेत्वत्थे पच्चत्तवचनं । तथा हि वण्णयन्ति “छणत्थन्ति छणनिमित्तं छणहेतूति अत्थो"ति । एवञ्च सति पुच्छासभागताविस्सज्जनाय होति, एस नयो ईदिसेसु । कस्मा पनस्स ओकासमकासीति आह "तेना"तिआदि । हि-सद्दो कारणत्थे । “सो 51 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy