SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना साधेति । न हेत्थ उस्साहजननप्पकारो आगतोति चोदनं परिहरितुमाह "सब्बं सुभद्दकण्डं वित्थारतो वेदितब्ब"न्ति । एवम्पेसा चोदना तदवत्थायेवाति वुत्तं "ततो परं आहा"तिआदि । अपिच यथावुत्तत्थसाधिका पाळि महतराति गन्थगरुतापरिहरणत्थं मज्झे पेय्यालमुखेन आदिअन्तमेव पाळिं दस्सेन्तो "सब्बं सुभद्दकण्डं वित्थारतो वेदितब्ब"न्ति आह । तेन हि “अथ ख्वाहं आवुसो मग्गा ओक्कम्म अञतरस्मिं रुक्खमूले निसीदी''ति (चूळ० व० ४३७) वुत्तपाळितो पट्ठाय "यं न इच्छिस्साम, न तं करिस्सामा"ति (चूळ० व० ४३७) वुत्तपाळिपरियोसानं सुभद्दकण्डं दस्सेति । "ततो पर"न्तिआदिना पन तदवसेसं “हन्द मयं आवुसो''तिआदिकं उस्साहजननप्पकारदस्सनपाळिं। तस्मा ततो परं आहाति एत्थ सुभद्दकण्डतो परं उस्साहजननप्पकारदस्सनवचनमाहाति अत्थो वेदितब्बो । महागण्ठिपदेपि हि सोयेवत्थो वुत्तो । आचरियसारिपुत्तत्थेरेनापि (सारत्थ टी० १.पठममहासङ्गीतिकथावण्णना) तथेव अधिप्पेतो । आचरियधम्मपालत्थेरेन पन “ततो परन्ति ततो भिक्खूनं उस्साहजननतो परतो"ति (दी० नि० टी० १.पठममहासङ्गीतिकथावण्णना) वुत्तं, तदेतं विचारेतब् हेट्ठा उस्साहजननप्पकारस्स पाळियं अवुत्तत्ता। अयमेव हि उस्साहजननप्पकारो यदिदं “हन्द मयं आवुसो धम्मञ्च विनयञ्च सङ्गायेय्याम, पुरे अधम्मो दिप्पती''तिआदि । यदि पन सुभद्दकण्डमेव उस्साहजननहेतुभूतस्स सुभद्देन वुत्तवचनस्स पकासनत्ता उस्साहजननन्ति वदेय्य, नत्थेवेत्थ विचारेतब्बताति । पुरे अधम्मो दिप्पतीति एत्थ अधम्मो नाम दसकुसलकम्मपथपटिपक्खभूतो अधम्मो | धम्मविनयसङ्गायनत्थं उस्साहजननप्पसङ्गत्ता वा तदसङ्गायनहेतुको दोसगणोपि सम्भवति, “अधम्मवादिनो बलवन्तो होन्ति, धम्मवादिनो दुब्बला होन्तीति वुत्तत्ता सीलविपत्तिआदिहेतुको पापिच्छतादिदोसगणो अधम्मोतिपि वदन्ति । पुरे दिप्पतीति अपि नाम दिप्पति । संसयत्थे हि पुरे-सद्दो । अथ वा याव अधम्मो धम्म पटिबाहितुं समत्थो होति, ततो पुरेतरमेवाति अत्थो । आसन्ने हि अनधिप्पेते अयं पुरे-सद्दो । दिपतीति दिप्पिस्सति, पुरे-सद्दयोगेन हि अनागतत्थे अयं वत्तमानपयोगो यथा "पुरा वस्सति देवो''ति । तथा हि वुत्तं - "अनागते सन्निच्छये, तथातीते चिरतने | कालद्वयेपि कवीहि, पुरेसद्दो पयुज्जते"ति || बाहिरनिदानकथावण्णना) । (वजिर टी० 49 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy