SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ ४२ दीघनिकाये सीलक्खन्धवग्ग अभिनवटीका-१ सुखाया'ति । निसीदि खो आवुसो भगवा पञ्ञत्ते आसने, निसज्ज खो मं आवुसो भगवा एतदवोच 'मुदुका खो त्यायं कस्सप पटपिलोतिकानं सङ्घाटी'ति । पटिग्गहातु मे भन्ते भगवा पटपिलोतिकानं सङ्घाटिं अनुकम्पं उपादायाति । धारेस्ससि पन मे त्वं कस्सप साणानि पंसुकूलानि निब्बसनानीति । धारेस्सामहं भन्ते भगवतो साणानि पंसुकूलानि निब्बसनानीति । सो ख्वाहं आवुसो पटपिलोतिकानं सङ्घाटिं भगवतो पादासिं, अहं पन भगवतो साणानि पंसुकूलानि निब्बसनानि पटिपज्जिन्ति (सं० नि० १.२.१५४) । तत्थ मुदुका खो त्यायन्ति मुदुका खो ते अयं । कस्मा पन भगवा एवमाहाति ? थेरेन सह चीवरं परिवत्तेतुकामताय । कस्मा परिवत्तेतुकामो जातोति ? थेरं अत्तनो ठाने ठपेतुकामताय । किं सारिपुत्तमोग्गल्लाना नत्थीति ? अस्थि एवं पनस्स अहोसि “इमे न चिरं ठस्सन्ति, ‘कस्सपो पन वीसवस्ससतायुको, सो मयि परिनिब्बुते सत्तपण्णिगुहायं वसित्वा धम्मविनयसङ्गहं कत्वा मम सासनं पञ्चवस्ससहस्सपरिमाणकालं पवत्तनकं करिस्सती”ति अत्तनो नं ठाने ठपेसि, एवं भिक्खू कस्सपस्स सुस्सुसितब्बं मञ्ञिस्सन्तीति तस्मा एवमाह । थेरो पन यस्मा चीवरस्स वा पत्तस्स वा वण्णे कथिते " इमं तुम्हे गण्हथा "ति वचनं चारित्तमेव, तस्मा “ पटिग्गण्हातु मे भन्ते भगवा 'ति आह । धारेस्ससि पन मे त्वं कस्सपाति कस्सप त्वं इमानि परिभोगजिण्णानि पंसुकूलानि पारुपितुं सक्खिस्ससीति वदति । तञ्च खो न कायबलं सन्धाय, पटिपत्तिपूरणं पन सन्धाय एवमाह । अयञ्हेत्थ अधिप्पायो - अहं इमं चीवरं पुण्णं नाम दासिं पारुपित्वा आमकसुसाने छड्डतं सुसानं पविसित्वा तुम्बमत्तेहि पाणकेहि सम्परिकिण्णं ते पाणके विधुनित्वा महाअरियवंसे ठत्वा अग्गहेसिं, तस्स मे इमं चीवरं गहितदिवसे दससहस्सचक्कवाळे महापथवी महाविरवं विरवमाना कम्पित्थ आकासं तटतटायि, चक्कवाळे देवता साधुकारं अदंसु, इमं चीवरं गण्हन्तेन भिक्खुना जातिपंसुकूलिकेन जाति आरञ्ञिकेन जातिएकासनिकेन जातिसपदानचारिकेन भवितुं वट्टति, त्वं इमस्स चीवरस्स अनुच्छविकं कातुं सक्खिस्ससीति । थेरोपि अत्तना पञ्चन्नं हत्थीनं बलं धारेति, सो तं अतक्कयित्वा “अहमेतं पटिपत्तिं पूरेस्सामी 'ति उस्साहेन सुगतचीवरस्स अनुच्छविकं कातुकामो “ धारेस्सामहं भन्ते 'ति आह । पटिपज्जिन्ति पटिपन्नोसिं । एवं पन Jain Education International 42 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy