SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना चीवरपरिवत्तनं कत्वा थेरेन पारुपितचीवरं भगवा पारुपि, सत्थु चीवरं थेरो । तस्मिं समये महापथवी उदकपरियन्तं कत्वा उन्नदन्ती कम्पित्थ । साणानि पंसुकूलानीति मतकळेवरं परिवेठेत्वा छड्डितानि तुम्बमत्ते किमी पप्फोटेत्वा गहितानि साणवाकमयानि पंसुकूलचीवरानि। निब्बसनानीति निद्वितवसनकिच्चानि, परिभोगजिण्णानीति अत्थो । एत्थ च किञ्चापि एकमेव तं चीवरं, अनेकावयवत्ता पन बहुवचनं कतन्ति मज्झिमगण्ठिपदे वुत्तं । चीवरे साधारणपरिभोगेनाति एत्थ अत्तना साधारणपरिभोगेनाति अत्थस्स विझायमानत्ता, विज्ञायमानत्थस्स च सद्दस्स पयोगे कामाचारत्ता “अत्तना''ति न वुत्तं । “धारेस्ससि पन मे त्वं कस्सप साणानि पंसुकूलानी"ति (सं० नि० १.२.१५४) हि वुत्तत्ता “अत्तनाव साधारणपरिभोगेना'ति विज्ञायति, नागेन । न हि केवलं सद्दतोयेव सब्बत्थ अत्थनिच्छयो, अत्थपकरणादिनापि येभुय्येन अत्थस्स नियमितत्ता। आचरियधम्मपालत्थेरेन पनेत्थ एवं वुत्तं “चीवरे साधारणपरिभोगेनाति एत्थ 'अत्तना समसमट्ठपनेना'ति इध वुत्तं अत्तना - सद्दमानेत्वा 'चीवरे अत्तना साधारणपरिभोगेना'ति योजेतब् । यस्स येन हि सम्बन्धो, दूरट्ठम्पि च तस्स तं । अत्थतो ह्यसमानानं, आसन्नत्तमकारणन्ति ।। अथ वा भगवता चीवरे साधारणपरिभोगेन भगवता अनुग्गहितोति योजनीयं । एकस्सापि हि करणनिद्देसस्स सहादियोगकत्तुत्थजोतकत्तसम्भवतो''ति । समानं धारणमेतस्साति साधारणो, तादिसो परिभोगोति साधारणपरिभोगो, तेन । साधारणपरिभोगेन च समसमट्ठपनेन च अनुग्गहितोति सम्बन्धो । इदानि “अहं भिक्खवे, यावदे आकङ्खामि विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरामि, कस्सपोपि भिक्खवे यावदे आकङ्घति विविच्चेव कामेहि विविच्च अकुसलेहि धम्मेहि सवितक्कं सविचारं विवेकजं पीतिसुखं पठमं झानं उपसम्पज्ज विहरती"तिआदिना (सं० नि० १.२.१५२) - 43 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy