SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ पठममहासङ्गीतिकथावण्णना "इमे पञ्चक्खन्धा (दी० नि० अट्ठ० २.२१६), द्वादसायतनानि, अट्ठारस धातुयो, चत्तारि सच्चानि, बावीसतिन्द्रियानि, नव हेतू, चत्तारो आहारा, सत्त फस्सा, सत्त वेदना, सत्त सा, सत्त चेतना, सत्त चित्तानि । तत्रापि एत्तका धम्मा कामावचरा, एत्तका रूपावचरा, एत्तका अरूपावचरा, एत्तका परियापन्ना, एत्तका अपरियापन्ना, एत्तका लोकिया, एत्तका लोकुत्तरा"ति इमे धम्मे विभजित्वा विभजित्वा अभिधम्मपिटकं देसितं, तं सकलम्पि अभिधम्मपिटकं मयि परिनिब्बुते तुम्हाकं सत्थुकिच्चं साधेस्सति खन्धादिविभागेन जायमानं चतुसच्चसम्बोधावहत्ता। इति सब्बम्पेतं अभिसम्बोधितो याव परिनिब्बाना पञ्चचत्तालीस वस्सानि भासितं लपितं "तीणि पिटकानि, पञ्च निकाया, नवङ्गानि, चतुरासीति धम्मक्खन्धसहस्सानी"ति एवं महप्पभेदं होति । इमानि चतुरासीति धम्मक्खन्धसहस्सानि तिट्ठन्ति, अहं एकोव परिनिब्बायिस्सामि, अहञ्च पनिदानि एकोव ओवदामि अनुसासामि, मयि परिनिब्बुते इमानि चतुरासीति बुद्धसहस्सानि तुम्हे ओवदिस्सन्ति अनुसास्सिन्ति ओवादानुसासनकिच्चस्स निप्फादनतोति । सासनन्ति परियत्तिपटिपत्तिपटिवेधवसेन तिविधम्पि सासनं, निप्परियायतो पन सत्ततिंस बोधिपक्खियधम्मा । अद्धानं गमितुमलन्ति अद्धनियं, अद्धानगामि अद्धानक्खमन्ति अत्थो । चिरं ठिति एतस्साति चिरद्वितिकं। इदं वुत्तं होति - येन पकारेन इदं सासनं अद्धनियं, ततोयेव च चिरट्ठितिकं भवेय्य, तेन पकारेन धम्मञ्च विनयञ्च यदि पनाह सङ्गायेय्यं, साधु वताति । इदानि सम्मासम्बुद्धेन अत्तनो कतं अनुग्गहविसेसं समनुस्सरित्वा चिन्तनाकारम्पि दस्सेन्तो “यञ्चाहं भगवता"तिआदिमाह । तत्थ “यञ्चाहन्ति एतस्स “अनुग्गहितो, पसंसितो'"ति एतेहि सम्बन्धो । यन्ति यस्मा, किरियापरामसनं वा एतं, तेन “अनुग्गहितो, पसंसितो''ति एत्थ अनुग्गहणं, पसंसनञ्च परामसति । “धारेस्ससी"तिआदिकं पन वचनं भगवा अञ्जतरस्मिं रुक्खमूले महाकस्सपत्थेरेन पञ्जत्तसङ्घाटियं निसिन्नो तं सङ्घाटिं पदुमपुप्फवण्णेन पाणिना अन्तन्तेन परामसन्तो आह । वुत्तज्हेतं कस्सपसंयुत्ते (सं० नि० १.२.१५४) महाकस्सपत्थेरेनेव आनन्दत्थेरं आमन्तेत्वा कथेन्तेन - “अथ खो आवुसो भगवा मग्गा ओक्कम्म येन अञ्जतरं रुक्खमूलं तेनुपसङ्कमि, अथ ख्वाहं आवुसो पटपिलोतिकानं सङ्घाटिं चतुग्गुणं पञ्जपेत्वा भगवन्तं एतदवोचं 'इध भन्ते भगवा निसीदतु, यं ममस्स दीघरत्तं हिताय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy