SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ ४० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ पा-सद्दो चेत्थ निपातो “पा एव वुत्यस्सा''तिआदीसु विय । उपसग्गपदं वा एतं, दीघं कत्वा पन तथा वुत्तं यथा “पावदती"तिपि वदन्ति । पक्खन्ति अलज्जिपक्खं । “याव चा"तिआदिना सङ्गीतिया सासनचिरट्ठितिकभावे कारणं, साधकञ्च दस्सेति । "तस्मा"ति हि पदमज्झाहरित्वा “सङ्गायेय्य"न्ति पदेन सम्बन्धनीयं । तत्थ याव च धम्मविनयो तिद्वतीति यत्तकं कालं धम्मो च विनयो च लज्जिपुग्गलेसु तिट्ठति । परिनिब्बानमञ्चके निपन्नेन भगवता महापरिनिब्बानसुत्ते (दी० नि० २.२१६) वुत्तं सन्धाय "वुत्तहेत"न्तिआदिमाह । हि-सद्दो आगमवसेन दळिहजोतको । देसितो पञत्तोति धम्मोपि देसितो चेव पञ्जत्तो च। सुत्ताभिधम्मसङ्गहितस्स हि धम्मस्स अतिसज्जनं पबोधनं देसना, तस्सेव पकारतो आपनं विनेय्यसन्ताने ठपनं पञापनं | विनयोपि देसितो चेव पञ्जत्तो च। विनयतन्तिसङ्गहितस्स हि अत्थस्स अतिसज्जनं पबोधनं देसना, तस्सेव पकारतो ज्ञापनं असङ्करतो ठपनं पापनं, तस्मा कम्मद्वयम्पि किरियाद्वयेन सम्बज्झनं युज्जतीति वेदितब्बं । सोति सो धम्मो च विनयो च। ममच्चयेनाति मम अच्चयकाले । “भुम्मत्थे करणनिद्देसो"ति हि अक्खरचिन्तका वदन्ति । हेत्वत्थे वा करणवचनं, मम अच्चयहेतु तुम्हाकं सत्था नाम भविस्सतीति अत्थो । वुत्तहि महापरिनिब्बानसुत्तवण्णनायं “मयि परिनिब्बुते तुम्हाकं सत्थुकिच्चं साधेस्सती"ति (दी० नि० अट्ठ० २.२१६) । लक्खणवचनव्हेत्थ हेत्वत्थसाधकं यथा “नेत्ते उजु गते सती"ति (अ० नि० १.४.७०; नेत्ति० १०.९०, ९३) । इदं वुत्तं होति - मया वो ठितेनेव "इदं लहुकं, इदं गरुकं, इदं सतेकिच्छं, इदं अतेकिच्छं, इदं लोकवज्जं, इदं पण्णत्तिवज्ज, अयं आपत्ति पुग्गलस्स सन्तिके वुठ्ठाति, अयं गणस्स, अयं सङ्घस्स सन्तिके वुढाती''ति सत्तन्नं आपत्तिक्खन्धानं अवीतिक्कमनीयतावसेन ओतिण्णवत्थुस्मिं सखन्धकपरिवारो उभतोविभङ्गो महाविनयो नाम देसितो, तं सकलम्पि विनयपिटकं मयि परिनिब्बुते तुम्हाकं सत्थुकिच्चं साधेस्सति “इदं वो कत्तब्ध, इदं वो न कत्तब्ब''न्ति कत्तब्बाकत्तब्बस्स विभागेन अनुसासनतो। ठितेनेव च मया “इमे चत्तारो सतिपट्ठाना, चत्तारो सम्मप्पधाना, चत्तारो इद्धिपादा, पञ्चिन्द्रियानि, पञ्च बलानि, सत्त बोज्झङ्गा, अरियो अट्ठङ्गिको मग्गो"ति तेन तेन विनेय्यानं अज्झासयानुरूपेन पकारेन इमे सत्ततिंस बोधिपक्खियधम्मे विभजित्वा विभजित्वा सुत्तन्तपिटकं देसितं, तं सकलम्पि सुत्तन्तपिटकं मयि परिनिब्बुते तुम्हाकं सत्थुकिच्चं साधेस्सति तंतंचरियानुरूपं सम्मापटिपत्तिया अनुसासनतो, ठितेनेव च मया 40 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy