SearchBrowseAboutContactDonate
Page Preview
Page 455
Loading...
Download File
Download File
Page Text
________________ ४३२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१४९-१४९) पञत्तिहारवण्णना आघातो वत्थुवसेन दसविधेन, एकूनवीसतिविधेन वा पञत्तो। अपच्चयो उपविचारवसेन छधा पञ्जत्तो । आनन्दो पीतिआदिवसेन वेवचनेन नवधा पञत्तो । पीति सामञतो पन खुद्दिकादिवसेन पञ्चधा पञत्तो । सोमनस्सं 'उपविचारवसेन छधा, सीलं वारित्तचारित्तादिवसेन अनेकधा, गम्भीरतादिविसेसयुत्तं जाणं चित्तुप्पादवसेन चतुधा, द्वादसधा वा, विसयभेदतो अनेकधा च, दिट्ठिसस्सतादिवसेन द्वासट्ठिया भेदेहि, तदन्तोगधविभागेन अनेकधा च, वेदना छधा, अट्ठसतधा, अनेकधा च, तस्सा समुदयो पञ्चधा, तथा अत्थङ्गमोपि, अस्सादो दुविधेन, आदीनवो तिविधेन, निस्सरणं एकधा, चतुधा च, अनुपादाविमुत्ति दुविधेन, “अजानतं अपस्सत''न्ति वुत्ता अविज्जा विसयभेदेन चतुधा, अट्ठधा च, “तण्हागतान"न्तिआदिना वुत्ता तण्हा छधा, अट्ठसतधा, अनेकधा च, फस्सो निस्सयवसेन छधा, उपादानं चतुधा, भवो द्विधा, अनेकधा च, जाति वेवचनवसेन छधा, तथा जरा सत्तधा, मरणं अट्ठधा, नवधा च, सोको पञ्चधा, परिदेवो छधा, दुक्खं चतुधा, तथा दोमनस्सं, उपायासो चतुधा पञ्जत्तोति अयं पभेदपञ्जत्ति, समूहपञत्ति च । “समुदयो होती"ति पभवपत्ति , “यथाभूतं पजानाती"ति दुक्खस्स परिञापञ्जत्ति, समुदयस्स पहानपञत्ति, निरोधस्स सच्छिकिरियापञ्जत्ति, मग्गस्स भावनापत्ति । “अन्तोजालीकता''तिआदिसब्बदिट्ठीनं सङ्गहपञत्ति । "उच्छिन्नभवनेत्तिको"तिआदि दुविधेन परिनिब्बानपञ्जत्तीति एवं आघातादीनं पभवपत्तिपरिञापञत्तिआदिवसेन । तथा “आघातो"ति ब्यापादस्स वेवचनपत्ति । "अप्पच्चयो''ति दोमनस्सस्सवेवचनपञत्तीतिआदिवसेन च पञत्तिभेदो विभज्जितब्बोति अयं एकेकस्स धम्मस्स अनेकाहि पञ्जत्तीहि पञपेतब्बाकारविभावनलक्खणो पञत्तिहारो नाम, तेन वुत्तं “एकं भगवा धम्मं, पण्णत्तीहि विविधाहि देसेती"तिआदि (नेत्ति० ४.११)। ओतरणहारवण्णना आघातग्गहणेन सङ्घारक्खन्धसङ्गहो, तथा अनभिरद्धिग्गहणेन । अप्पच्चयग्गहणेन वेदनाक्खन्धसङ्गहोति इदं खन्धमुखेन ओतरणं । तथा आघातादिग्गहणेन धम्मायतनं, धम्मधातु, दुक्खसच्चं, समुदयसच्चं वा गहितन्ति इदं आयतनमुखेन, धातुमुखेन, सच्चमुखेन च 432 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy