SearchBrowseAboutContactDonate
Page Preview
Page 454
Loading...
Download File
Download File
Page Text
________________ ( १.१.१४९ - १४९) वेवचनहारवण्णना गम्भीरतादिविसेसरहितं पन जाणं जेय्येसु साधारणभावतो यथावुत्तगुणविसेसं नावहति । सब्बापि चेता दिट्ठियो यथारहं सस्सतुच्छेदभावतो अन्तद्वयभूता सक्कायतीरं नातिवत्तन्ति अनिय्यानिकसभावत्ता । सम्मादिट्ठि पन सपरिक्खारा मज्झिमपटिपदाभूता सक्कायतीरमतिक्कम्म पारं गच्छति नय्यानिकसभावत्ता | वेदनानं यथाभूतं समुदयादिपटिवेधना अनुपादाविमुत्तिमावहति मग्गभावतो । वेदनानं यथाभूतं समुदयादिअसम्पटिवेधो संसारचारकावरोधमावहति सङ्घारानं पच्चयभावतो । वेदयितसभावपटिच्छादको सम्मोहो तदभिनन्दनमावहति, यथाभूतावबोधो पन तत्थ निब्बेधं, विरागञ्च आवहति । मिच्छाभिनिवेसे अयोनिसोमनसिकारसंहिता तण्हा अनेकविहितं दिट्ठिजालं पसारेति । यथावुत्ततण्हासमुच्छेदो पठममग्गो तं दिट्ठिजालं सङ्कोचेति । सस्सतवादादिपञ्ञापनस्स फस्सो पच्चयो असति फस्से तदभावतो । दिट्ठिबन्धनबद्धानं फस्सायतनादीनमनिरोधनेन फरसादिअनिरोधो संसारदुक्खस्स अनिवत्तियेव याथावतो फस्सायतनादिपरिञा सब्बदिट्ठिदस्सनानि अतिवत्तति, तेसं पन तथा अपरिञ दिट्ठिदस्सनं नातिवत्तति। भवनेत्तिसमुच्छेदो आयतिं अत्तभावस्स अनिब्बत्तिया संवत्तति, असमुच्छिन्नाय भवनेत्तिया अनागते भवप्पबन्धो परिवत्ततियेवाति अयं सुत्ते निद्दिट्ठानं धम्मानं पटिपक्खतो परिवत्तनलक्खणो परिवत्तनहारो नाम । किमाह "कुसलाकुसले धम्मे, निद्दि भाविते पहीने चा" तिआदि । Jain Education International वेवचनहारवण्णना " ममं मम मे "ति परियायवचनं । 'वा यदि चा "ति परियायवचनं । “भिक्खवे समणा तपस्सिनो "ति परियायवचनं । “परे अञ्ञ पटिविरुद्धा" ति... पे० नं । "अवण्णं अकित्तिं निन्दं” ति...पे०... नं । " भासेय्युं भणेय्युं कथेय्युं" ति...पे०... नं । “धम्मस्स विनयस्स सत्थुसासनस्सा" ति...पे०... नं । “सङ्घस्स समूहस्स गणस्सा ” ति...पे०... नं। “तत्र तत्थ तेसू" ति... पे०... नं । " तुम्हेहि वो भवन्तेही " ति...पे०... नं । “आघातो दोसो ब्यापादो” ति...पे०... नं “ अप्पच्चयो दोमनस्सं चेतसिकदुक्खं " ति...पे०... नं। “चेतसो चित्तस्स मनसो” ति... पे०... नं । “ अनभिरद्धि ब्यापत्ति मनोपदोसो” ति...पे०... नं । “न नो अ मा" ति... पे०... नं । “करणीया उप्पादेतब्बा पवत्तेतब्बा''ति परियायवचनं । इमिना नयेन सब्बपदेसु वेवचनं वत्तब्बन्ति अयं तस्स तस्स अत्थस्स तंतंपरियायसद्दयोजनालक्खणो वेवचनहारो नाम । वुत्तहेतं "वेवचनानि बहूनि तु, सुत्ते वृत्तानि एकधम्मस्सा' 'तिआदि (नेत्ति० ४.१०) । ४३१ 431 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy