SearchBrowseAboutContactDonate
Page Preview
Page 456
Loading...
Download File
Download File
Page Text
________________ (१.१.१४९-१४९) सोधनहारवण्णना ४३३ ओतरणं। तथा आघातादीनं सहजाता अविज्जा हेतुसहजातअञमञनिस्सयसम्पयुत्तअत्थिअविगतपच्चयेहि पच्चयो, असहजाता पन अनन्तरनिरुद्धा अनन्तरसमनन्तरअनन्तरूपनिस्सयनत्थिविगतासेवनपच्चयेहि पच्चयो। अननन्तरा पन उपनिस्सयवसेनेव पच्चयो। तण्हाउपादानादि फस्सादीनम्पि तेसं सहजातानं, असहजातानञ्च यथारहं पच्चयभावो वत्तब्बो । कोचि पनेत्थ अधिपतिवसेन, कोचि कम्मवसेन, कोचि आहारवसेन, कोचि इन्द्रियवसेन, कोचि झानवसेन कोचि मग्गवसेनापि पच्चयोति अयम्पि विसेसो वेदितब्बोति इदं पटिच्चसमुप्पादमुखेन ओतरणं। इमिनाव नयेन आनन्दादीनम्पि खन्धादिमुखेन ओतरणं विभावेतब्बं । तथा सीलं पाणातिपातादीहि विरतिचेतना, अब्यापादादिचेतसिकधम्मा च, पाणातिपातादयो चेतनाव, तेसं, तदुपकारकधम्मानञ्च लज्जादयादीनं सङ्घारक्खन्धधम्मायतनादीसु सङ्गहतो पुरिमनयेनेव खन्धादिमुखेन ओतरणं विभावेतब्बं । एस नयो आणदिद्विवेदनाअविज्जातण्हादिग्गहणेसुपि। निस्सरणानुपादाविमुत्तिग्गहणेसु पन असङ्घतधातुवसेनपि धातुमुखेन ओतरणं विभावेतब्बं, तथा “वेदनानं...पे०... अनुपादाविमुत्तो''ति एतेन भगवतो सीलादयो पञ्चधम्मक्खन्धा, सतिपट्ठानादयो च बोधिपक्खियधम्मा पकासिता होन्तीति तंमुखेनपि ओतरणं वेदितब्बं । “तदपि फस्सपच्चया"ति सस्सतादिपञापनस्स पच्चयाधीनवुत्तितादीपनेन अनिच्चतामुखेन ओतरणं, तथा एवंधम्मताय पटिच्चसमुप्पादमुखेन ओतरणं। अनिच्चस्स दुक्खानत्तभावतो अप्पणिहितमुखेन, सुञतामुखेन च ओतरणं। सेसपदेसुपि एसेव नयो। अयं पटिच्चसमुप्पादादिमुखेहि सुत्तत्थस्स ओतरणलक्खणो ओतरणहारो नाम । तथा हि वुत्तं “यो च पटिच्चुप्पादो, इन्द्रियखन्धा च धातुआयतना''तिआदि (नेत्ति० ४.१२) । सोधनहारवण्णना ___ममं वा भिक्खवे, परे अवण्णं भासेय्यु"न्ति आरम्भो । “धम्मस्स वा अवण्णं भासेव्यु सङ्घस्स वा अवण्णं भासेय्यु"न्ति पदसुद्धि, नो आरम्भसुद्धि । “तत्र तुम्हेहि न आघातो, न अप्पच्चयो, न चेतसो अनभिरद्धि करणीया''ति पदसुद्धि चेव आरम्भसुद्धि च । दुतियनयादीसुपि एसेव नयो, तथा “अप्पमत्तकं खो पनेत''न्तिआदि आरम्भो । "कतम"न्तिआदि पुच्छा । “पाणातिपातं पहाया''तिआदि पदसुद्धि, नो आरम्भसुद्धि । नो च पुच्छासुद्धि । “इदं खो"तिआदि पुच्छासुद्धि चेव पदसुद्धि च, आरम्भसुद्धि । 433 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy