SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ४२८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१४९-१४९) भिक्खवे...पे०... अभिवदन्ति सञ्जी अत्ता होति अरोगो परं मरणा । इत्थेके अभिवदन्ति असञी, सञी च असञी च, नेवसञी च नासञी च अत्ता होति अरोगो परं मरणा । इत्थेके अभिवदन्ति सतो वा पन सत्तस्स उच्छेदं विनासं विभवं पञपेन्ति, दिट्ठधम्मनिब्बानं वा पनेके अभिवदन्ती"न्तिआदिदेसनाय, (म० नि० ३.२१) “वेदनानं समुदयञ्च...पे०... तथागतो''तिआदिदेसना "तदिदं सङ्घतं ओळारिकं, अस्थि खो पन सङ्खारानं निरोधो, अत्थेतन्ति इति विदित्वा तस्स निस्सरणदस्सावी तथागतो तदुपातिवत्तो''तिआदिदेसनाय, (म० नि० ३.२९) “तदपि तेसं...पे०... विप्फन्दितमेवा''ति अयं “इदं तेसं वत अञ्जत्रेव सद्धाय अञत्र रुचिया अञत्र अनुस्सवा अञत्र आकारपरिवितक्का अञत्र दिट्ठिनिज्झानक्खन्तिया पच्चत्तंयेव आणं भविस्सति परिसुद्धं परियोदातन्ति नेतं ठानं विज्जति । पच्चत्तं खो पन भिक्खवे, आणे असति परिसुद्धे परियोदाते यदपि ते भोन्तो समणब्राह्मणा तत्थ आणभावमत्तमेव परियोदापेन्ति, तदपि तेसं भवतं समणब्राह्मणानं उपादानमक्खायती"तिआदिदेसनाय, (सं० नि० २.४३) “तदपि फस्सपच्चया"ति अयं “चक्खुञ्च पटिच्च रूपे च उप्पज्जति चक्खुविाणं, तिण्णं सङ्गति फस्सो, फस्सपच्चया वेदना, वेदनापच्चया तण्हा, तण्हापच्चया उपादान''न्ति, (सं० नि० १.२.४५) “छन्दमूलका इमे आवुसो धम्मा मनसिकारसमुट्ठाना फस्ससमोधाना वेदनासमोसरणा'ति (परियेसितब्ब) च आदिदेसनाय, “यतो खो भिक्खवे, भिक्खु छन्नं फस्सायतनानन्तिआदिदेसना “यतो खो भिक्खवे, भिक्खु नेव वेदनं अत्ततो समनुपस्सति, न सलं, न सङ्खारे, न विजाणं अत्ततो समनुपस्सति, सो एवं असमनुपस्सन्तो न किञ्चि लोके उपादियति, अनुपादियं न परितस्सति, अपरितस्सं पच्चत्तंयेव परिनिब्बायती"तिआदिदेसनाय, “सब्बेते इमेहेव द्वासट्ठिया वत्थूहि अन्तोजालीकता''तिआदिदेसना “ये हि केचि भिक्खवे...पे०... अभिवदन्ति, सब्बेते इमानेव पञ्च कायानि अभिवदन्ति एतेसं वा अञतर''न्तिआदिदेसनाय, (म० नि० ३.२६) "कायस्स भेदा...पे०... देवमनुस्सा''ति अयं - “अच्ची यथा वातवेगेन खित्ता, (उपसिवाति भगवा) अत्थं पलेति न उपेति सङ्ख । एवं मुनी नामकाया विमुत्तो, अत्थं पलेति न उपेति सङ्घ"न्ति ।। (सु० नि० १०८०) - 428 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy