SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ (१.१.१४९-१४९) आवत्तहारवण्णना ४२९ आदिदेसनाय सद्धिं संसन्दतीति । अयं नेरुत्तमधिप्पायदेसनानिदानपुब्बापरानुसन्धीनं चतुन्नं विभावनलक्खणो चतुब्यूहहारो नाम । वुत्तम्पि चेतं “नेरुत्तमधिप्पायो''तिआदि (नेत्ति० ४.६)। आवत्तहारवण्णना आघातादीनमकरणीयतावचनेन खन्तिसोरच्चानुट्ठानं । तत्थ खन्तिया सद्धापञापरापकारदुक्खसहगतानं सङ्गहो, तथा सोरच्चेन सीलस्स । सद्धादिग्गहणेन च सद्धिन्द्रियादिसकलबोधिपक्खियधम्मा आवत्तन्ति । सीलग्गहणेन अविप्पटिसारादयो सब्बेपि सीलानिसंसधम्मा आवत्तन्ति । पाणातिपातादीहि पटिविरतिवचनेन अप्पमादविहारो, तेन सकलं सासनब्रह्मचरियं आवत्तति । गम्भीरतादिविसेसयुत्तधम्मग्गहणेन महाबोधिपकित्तनं । अनावरणञाणपदट्ठानहि आसवक्खयाणं, आसवक्खयाणपदट्ठानञ्च अनावरणजाणं महाबोधीति वुच्चति, तेन दसबलादयो सब्बे बुद्धगुणा आवत्तन्ति । सस्सतादिदिहिग्गहणेन तण्हाविज्जानं सङ्गहो, ताहि अनमतग्गं संसारवटें आवत्तति । वेदनानं यथाभूतं समुदयादिपटिवेधनेन भगवतो परिझात्तयविसुद्धि, ताय पञापारमिमुखेन सब्बापि पारमियो आवत्तन्ति। “अजानतं अपस्सत''न्ति एत्थ अविज्जाग्गहणेन अयोनिसोमनसिकारपरिग्गहो, तेन च नव अयोनिसोमनसिकारमूलका धम्मा आवत्तन्ति । "तण्हागतानं परितस्सितविप्फन्दित"न्ति एत्थ तण्हाग्गहणेन नव तण्हामूलका धम्मा आवत्तन्ति । “तदपि फस्सपच्चया''तिआदि सस्सतादिपञापनस्स पच्चयाधीनवुत्तिदस्सनं, तेन अनिच्चतादिलक्खणत्तयं आवत्तति । छन्नं फस्सायतनानं यथाभूतं पजाननेन विमुत्तिसम्पदानिदृसो, तेन सत्तपि विसुद्धियो आवत्तन्ति । “उच्छिन्नभवनेत्तिको तथागतस्स कायो"ति तण्हापहानं वुत्तं, तेन भगवतो सकलसंकिलेसप्पहानं आवत्ततीति अयं देसनाय गहितधम्मानं सभागविसभागधम्मवसेन आवत्तनलक्खणो आवत्तहारो नाम । यथाह “एकम्हि पदट्ठाने, परियेसति सेसकं पदट्ठान''न्तिआदि (नेत्ति० ४.७)। विभत्तिहारवण्णना आघातानन्दादयो अकुसला धम्मा, तेसं अयोनिसोमनसिकारादि पदहानं । येहि पन धम्मेहि आघातानन्दादीनं अकरणं अप्पवत्ति, ते अब्यापादादयो कुसला धम्मा, तेसं योनिसोमनसिकारादि पदट्ठानं । तेसु आघातादयोकामावचराव, अब्यापादादयो चतुभूमका, 429 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy