SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ (१.१.१४९-१४९) चतुब्यूहहारवण्णना “लुद्धो अत्थं न जानाति, लुद्धो धम्मं न पस्सति । अन्धं तमं तदा होति, यं लोभो सहते नर "न्ति । । ( इतिवु० ८८; महानि० ५, १५६; चूळनि० १२८) च - "L Jain Education International 'कामन्धा जालसञ्छन्ना, तण्हाछदनछादिता । पमत्तबन्धुनाबद्धा, मच्छाव कुमीनामुखे । जरामरणमन्वेन्ति, वच्छो खीरपकोव मातर "न्ति । । (उदा० ६४; नेत्ति० २७, ९०; पेटको० १४ ) च - इमाय, "अप्पमत्तकं खो पनेतं सीलमत्तक "न्ति अयं “ विविच्चेव कामेहि... पे०... पठमं झानं उपसम्पज्ज विहरति, अयम्पि खो ब्राह्मण यज्ञो पुरिमेहि यज्ञेहि अप्पट्टतरो च अप्पसमारम्भतरो च महप्फलतरो च महानिसंसतरो चा " ति ( दी० नि० १.३५३ ) इमाय पठमज्झानस्स सीलतो महप्फलमहानिसंसतरतावचनेन झानतो सीलस्स अप्पफलअप्पानिसंसतरभावदीपनतो । ४२७ "पाणातिपातं पहाया”तिआदिदेसना “समणो खलु भो गोतमो सीलवा अरियसीलेन समन्नागतो 'ति आदिदेसनाय, ( दी० नि० १.३०४) "अञ्ञेव धम्मा गम्भीरा 'तिआदिदेसना " अधिगतो खो म्यायं धम्मो गम्भीरो दुरनुबोधो 'तिआदिदेसनाय, ( दी० नि० २.६७, म० नि० १.२८१; २.३३७; सं० नि० १.१७२; म० व० ७, ८) गम्भीरतादिविसेसयुत्तधम्मपटिवेधेन हि जणस्स गम्भीरादिभावो विञ्ञायति । “सन्ति भिक्खवे, एके समणब्राह्मणा पुब्बन्तकप्पिका ''तिआदिदेसना “सन्ति भिक्खवे, एके समणब्राह्मणा पुब्बन्तकप्पिका...पे०... अभिवदन्ति सस्सतो अत्ता च लोको च इदमेव सच्चं, मोघमञ्ञन्ति इत्थेके अभिवदन्ति, असस्सतो, सस्सतो च असस्सतो " च, नेवसस्सतो च नासस्सतो च, अन्तवा, अनन्तवा, अन्तवा च अनन्तवा च, नेवन्तवा च नानन्तवा च अत्ता च लोको च, इदमेव सच्चं मोघमञ्ञन्ति इत्थेके अभिवदन्ती’’तिआदिदेसनाय (म० नि० ३.२७) । तथा “सन्ति भिक्खवे, एके समणब्राह्मणा अपरन्तकप्पिका 'तिआदिदेसना "सन्ति 427 For Private & Personal Use Only 2 www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy