SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ४२६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१४९-१४९) यथावुत्तदोसविनिमुत्ता सम्मापटिपत्तिया उभयहितपरा भवेय्युन्ति अयमेत्थ भगवतो अधिप्पायो। एवमधिप्पेता पुग्गला, देसनाभाजनट्ठाने च दस्सिता इमिस्सा देसनाय निदानं । पुब्बापरानुसन्धि पन पदसन्धिपदत्थनिद्देसनिखेपसुत्तदेसनासन्धिवसेन छब्बिधा। तत्थ "ममन्ति एतस्स “अवण्ण''न्ति इमिना सम्बन्धोतिआदिना पदस्स पदन्तरेन सम्बन्धो पदसन्धि। “मम"न्ति वुत्तस्स भगवतो “अवण्ण''न्ति वुत्तेन परेहि उपवदितेन अगुणेनसम्बन्धोतिआदिना पदत्थस्स पदत्थन्तरेन सम्बन्धो पदत्थसन्धि। “ममं वा भिक्खवे, परे अवण्णं भासेय्यु"न्तिआदिदेसना सुप्पियेन परिब्बाजकेन वुत्तअवण्णानुसन्धिवसेन पवत्ता । “ममं वा भिक्खवे, परे वण्णं भासेय्यु"न्तिआदिदेसना ब्रह्मदत्तेन माणवेन वुत्तवण्णानुसन्धिवसेन पवत्ता । “अस्थि भिक्खवे, अ व धम्मा गम्भीरा दुद्दसा दुरनुबोधा''तिआदिदेसना भिक्खूहि वुत्तवण्णानुसन्धिवसेन पवत्ताति एवं नानानुसन्धिकस्स सुत्तस्स तंतदनुसन्धीहि, एकानुसन्धिकस्स च पुब्बापरभागेहि सम्बन्धो निद्देससन्धि । निक्खेपसन्धि पन चतुबिधसुत्तनिक्खेपवसेन । सुत्तसन्धि च तिविधसुत्तानुसन्धिवसेन अट्ठकथायं एव विचारिता, अम्हेहि च पुब्बे संवण्णिता । एकिस्सा देसनाय देसनान्तरेहि सद्धिं संसन्दनं देसनासन्धि, सा पनेवं वेदितब्बा – “ममं वा भिक्खवे...पे०... न चेतसो अनभिरद्धि करणीया"ति अयं देसना “उभतोदण्डकेन चेपि भिक्खवे, ककचेन चोरा ओचरका अङ्गमङ्गानि ओकन्तेय्यु, तत्रपि यो मनो पदूसेञ्च, न मे सो तेन सासनकरो''ति (म० नि० १.२३२) इमाय देसनाय सद्धिं संसन्दति । "तुम्हयेवस्स तेन अनन्तरायोति अयं “कम्मस्सका माणव सत्ता कम्मदायादा कम्मयोनी कम्मबन्धू कम्मपटिसरणा कम्मं सत्ते विभजति, यदिदं हीनपणीतताया"ति (म० नि० ३.२८९२९७) इमाय, “अपि नु तुम्हे...पे०... आजानेय्याथा''ति अयं - "कुद्धो अत्थं न जानाति, कुद्धो धम्मं न पस्सति । अन्धं तमं तदा होति, यं कोधो सहते नर"न्ति ।। (अ० नि० ७.६४; महानि० ५, १५६, १९५)। इमाय, “ममं वा भिक्खवे, परे वण्णं...पे०... न चेतसो उब्बिलावितत्तं करणीय"न्ति अयं “धम्मापि वो भिक्खवे, पहातब्बा, पगेव अधम्मा"ति, (म० नि० १.२४०) “कुल्लूपमं वो भिक्खवे, धम्मं देसेस्सामि नित्थरणत्थाय, नो गहणत्थाया''ति (म० नि० १.२४०) च इमाय, “तत्र चे तुम्हे...पे०... तुम्हयेवस्स तेन अन्तरायो''ति अयं - 426 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy