SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ (१.१.१४९-१४९) लक्खणहारवण्णना ४२५ लक्खणहारवण्णना आघातादिग्गहणेन कोधूपनाहमक्खपलासइस्सामच्छरियसारम्भपरवम्भनादीनं सङ्गहो पटिघचित्तुप्पादपरियापन्नताय एकलक्खणत्ता । आनन्दादिग्गहणेन अभिज्झाविसमलोभमानातिमानमदप्पमादानं सङ्गहो लोभचित्तुप्पादपरियापन्नताय एकलक्खणत्ता । तथा आघातग्गहणेन अवसिट्ठगन्थनीवरणानं सङ्गहो कायगन्थनीवरणलक्खणेन एकलक्खणत्ता। आनन्दग्गहणेन फस्सादीनं सङ्गहो सङ्खारक्खन्धलक्खणेन एकलक्खणत्ता। सीलग्गहणेन अधिचित्ताधिपासिक्खानं सङ्गहो सिक्खालक्खणेन एकलक्खणत्ता। दिट्ठिग्गहणेन अवसिठ्ठउपादानानं सङ्गहो उपादानलक्खणेन एकलक्खणत्ता। “वेदनान"न्ति एत्थ वेदनाग्गहणेन अवसिट्ठउपादानखन्धानं सङ्गहो उपादानक्खन्धलक्खणेन एकलक्खणत्ता । तथा धम्मायतनधम्मधातुपरियापन्नवेदनाग्गहणेन सम्मसनुपगानं सब्बेसम्पि आयतनानं, धातूनञ्च सङ्गहो आयतनलक्खणेन, धातुलक्खणेन च एकलक्खणत्ता । “अजानतं अपस्सत"न्ति एत्थ अविज्जाग्गहणेन हेतुआसवोघयोगनीवरणादीनं सङ्गहो हेतादिलक्खणेन एकलक्खणत्ता, तथा "तण्हागतानं परितस्सितविष्फन्दित"न्ति एत्थ तण्हाग्गहणेनपि । “तदपि फस्सपच्चया"ति एत्थ फस्सग्गहणेन सञासङ्खारविज्ञाणानं सङ्गहो विपल्लासहेतुभावेन, खन्धलक्खणेन च एकलक्खणत्ता। छफस्सायतनग्गहणेन अवसिठ्ठखन्धायतनधातिन्द्रियादीनं सङ्गहो फस्सुप्पत्तिनिमित्तताय, सम्मसनीयभावेन च एकलक्खणत्ता। भवनेत्तिग्गहणेन अविज्जादीनं संकिलेसधम्मानं सङ्गहो वट्टहेतुभावेन एकलक्खणत्ताति । अयं सुत्ते अनागतेपि धम्मे एकलक्खणतादिना आगते विय निद्धारणलक्खणो लक्खणहारो नाम । तथा हि वुत्तं "वुत्तम्हि एकधम्मे, ये धम्मा एकलक्खणा''तिआदि (नेत्ति० ४.५) । चतुब्यूहहारवण्णना ममन्ति अनेरुत्तपदं, तथा वाति च। भिक्खनसीला भिक्खू | परेन्तिविरुद्धभावमुपगच्छन्तीति परा, अञ्जत्थे पनेतं अनेरुत्तपदन्ति एवमादिना नेसत्तं, तं पन “एव"न्तिआदिनिदानपदानं, “ममन्तिआदिपाळिपदानञ्च अट्ठकथावसेन, तस्सा लीनत्थविभावनीवसेन च सुविञ्जय्यत्ता अतिवित्थारभयेन न वित्थारयिम्ह । ये ते निन्दापसंसाहि सम्माकम्पितचेतसा मिच्छाजीवतो अनोरता सस्सतादिमिच्छाभिनिवेसिनो सीलादिधम्मक्खन्धेसु अप्पतिट्ठिता सम्मासम्बुद्धगुणरसस्सादविमुखा वेनेय्या, ते कथं नु खो 425 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy