SearchBrowseAboutContactDonate
Page Preview
Page 447
Loading...
Download File
Download File
Page Text
________________ ४२४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१४९-१४९) युत्तिताविभावनलक्खणो युत्तिहारो नाम यथाह “सब्बेसं हारानं, या भूमी''तिआदि (नेत्ति० ४.३)। पदट्ठानहारवण्णना वण्णारहावण्णदुब्बण्णतानादेय्यवचनतादि विपत्तीनं पदट्ठानं । वण्णारहवण्णसुब्बण्णतासद्धेय्यवचनतादि सम्पत्तीनं पदट्ठानं । तथा आघातादयो निरयादिदुक्खस्स पदट्ठानं । आघातादीनमकरणं सग्गसम्पत्तियादिसब्बसम्पत्तीनं पदट्ठानं । पाणातिपातादिपटिविरति अरियस्स सीलक्खन्धस्स पदट्ठानं, अरियो सीलक्खन्धो अरियस्स समाधिक्खन्धस्स पदट्ठानं । अरियो समाधिक्खन्धो अरियस्स पाक्खन्धस्स पदट्टानं । गम्भीरतादिविसेसयुत्तं भगवतो पटिवेधप्पकारजाणं देसनाञाणस्स पदट्टानं । देसनाजाणं वेनेय्यानं सकलवट्टदुक्खनिस्सरणस्स पदट्टानं । सब्बायपि दिट्ठिया दिलृपादानभावतो सा यथारहं नवविधस्सपि भवस्स पदट्टानं । भवो जातिया । जाति जरामरणस्स, सोकादीनञ्च पदट्ठानं । वेदनानं यथाभूतं समुदयत्थङ्गमादिपटिवेधना चतुन्नं अरियसच्चानं अनुबोधपटिवेधो होति । तत्थ अनुबोधो पटिवेधस्स पदट्ठानं । पटिवेधो चतुबिधस्स सामञफलस्स पदट्टानं । "अजानतं अपस्सत"न्ति अविज्जागहणं। तत्थ अविज्जा सङ्घारानं पदहानं, सङ्खारा विज्ञाणस्स । याव वेदना तण्हाय पट्टानन्ति नेत्वा तेसं "वेदनापच्चया तण्हा"तिआदिना पाळियमागतनयेन सम्बज्झितब्बं । “तण्हागतानं परितस्सितविप्फन्दित"न्ति एत्थ तण्हा उपादानस्स पदट्ठानं । “तदपि फस्सपच्चया"ति एत्थ सस्सतादिपञापनं परेसं मिच्छाभिनिवेसस्स पदट्ठानं । मिच्छाभिनिवेसो सद्धम्मस्सवनसप्पुरिसूपनिस्सययोनिसोमनसिकारधम्मानुधम्मपटिपत्तीहि विमुखताय असद्धम्मस्सवनादीनञ्च पदट्ठानं । “अञत्र फस्सा''तिआदीसु फस्सो वेदनाय पदट्ठानं । छ फस्सायतनानि फस्सस्स, सकलस्स च वट्टदुक्खस्स पदट्टानं । छन्नं फस्सायतनानं यथाभूतं समुदयादिपजाननं निब्बिदाय पदट्ठानं, निब्बिदा विरागस्सातिआदिना याव अनुपादापरिनिब्बानं नेतब्बं । भगवतो भवनेत्तिसमुच्छेदो सब्बञ्जताय पदट्टानं, तथा अनुपादापरिनिब्बानस्स चाति । अयं सुत्ते आगतधम्मानं पदट्ठानधम्मा, तेसञ्च पदट्ठानधम्माति यथासम्भवं पदट्ठानधम्मनिद्धारणलक्खणो पदट्ठानहारो नाम । वुत्तहि “धम्मं देसेति जिनो, तस्स च धम्मस्स यं पदट्ठान"न्तिआदि (नेत्ति० ४.४)। 424 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy