SearchBrowseAboutContactDonate
Page Preview
Page 439
Loading...
Download File
Download File
Page Text
________________ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१४९-१४९) "अकालकम्पनेना"ति वुत्तं । वेस्सन्तरजातके (जा० २.२२.१६५५) पन पारमीपूरणपुञतेजेन अनेकक्खत्तुं कम्पितत्ता अकालकम्पनं नाम भवति । सक्खिनिदस्सने कथेतब्बस्स अत्थस्सानुरूपतो सक्खि विय भवतीति वुत्तं “सखिभावेना"ति यथा तं मारविजयकाले (जा० अट्ठ० १.अविदूरेनिदानकथा)। साधुकारदानेनाति पकरणानुरूपवसेन वुत्तं यथा तं धम्मचक्कप्पवत्तनसङ्गीतिकालादीसु (सं० नि० ३.५.१०८१; महाव० १३; पटि० म० ३.३०१)। "न केवल"न्तिआदिना अनेकत्थपथवीकम्पनदस्सनमुखेन इमस्स सुत्तस्स महानुभावतायेव दस्सिता । तत्थ जोतिवनेति नन्दवने । तहि सासनस्स आणालोकसङ्घाताय जोतिया पातुभूतट्ठानत्ता जोतिवनन्ति वुच्चतीति विनयसंवण्णनायं वुत्तं । धम्मन्ति अनमतग्गसुत्तादिधम्मं । पाचीनअम्बलटिकट्ठानन्ति पाचीनदिसाभागे तरुणम्बरुक्खेन लक्खितट्ठानं । एवन्ति भगवता देसितकालादीसु पथवीकम्पनमतिदिसति । अनेकसोति अनेकधा । सयम्भुना देसितस्स ब्रह्मजालस्स यस्स सुत्तसेट्ठस्साति योजना । इधाति इमस्मिं सासने । योनिसोति मिच्छादिटिप्पहानसम्मादिट्ठिसमादानादिना आयेन उपायेन पटिपज्जन्तूति अत्थो । अयं तावेत्थ अट्ठकथाय लीनत्थविभावना । पकरणनयवण्णना "इतो परं आचरिय-धम्मपालेन या कता । समुट्ठानादिहारादि-विविधत्थविभावना ।। न सा अम्हेहुपेक्खेय्या, अयहि तब्बिसोधना । तस्मा तम्पि पवक्खाम, सोतूनं आणवुड्डिया ।। अयहि पकरणनयेन पाळिया अत्थवण्णना- पकरणनयोति च तम्बपण्णिभासाय वण्णनानयो। “नेत्तिपेटकप्पकरणे धम्मकथिकानं योजनानयोतिपि वदन्ती"ति अभिधम्मटीकायं वुत्तं । यस्मा पनायं देसनाय समुट्ठानपयोजनभाजनेसु, पिण्डत्थेसु च पठम निद्धारितेसु सुकरा, होति सुविओय्या च, तस्मा - 416 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy