SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ (१.१.१४९-१४९) पकरणनयवण्णना ४१७ समुट्ठानं पयोजनं, भाजनञ्चापि पिण्डत्थं । .. निद्धारेत्वान पण्डितो, ततो हारादयो संसे ।। तत्थ समुट्ठानं नाम देसनानिदानं, तं साधारणमसाधारणन्ति दुविधं, तथा साधारणम्पि अज्झत्तिकबाहिरतो । तत्थ साधारणं अज्झत्तिकसमुट्ठानं नाम भगवतो महाकरुणा। ताय हि समुस्साहितस्स लोकनाथस्स वेनेय्यानं धम्मदेसनाय चित्तं उदपादि, तं सन्धाय वुत्तं "सत्तेसु कारुतं पटिच्च बुद्धचक्खुना लोकं वोलोकेसी''तिआदि । एत्थ च तिविधावत्थायपि महाकरुणाय सङ्गहो दट्ठब्बो यावदेव सद्धम्मदेसनाहत्थदानेहि संसारमहोघतो सत्तसन्तारणत्थं तदुप्पत्तितो। यथा च महाकरुणा, एवं सब्बञ्जतञाणदसबलञाणादयोपि देसनाय साधारणमज्झत्तिकसमुट्ठानं नाम । सब्बञ्हि जेय्यधम्म तेसं देसेतब्बाकारं, सत्तानं आसयानुसयादिकञ्च याथावतो जानन्तो भगवा ठानाहानादीसु कोसल्लेन वेनेय्यज्झासयानुरूपं विचित्रनयदेसनं पवत्तेसि। बाहिरं पन साधारणसमुट्ठानं दससहस्सिमहाब्रह्मपरिवारस्स सहम्पतिब्रह्मनो अज्झेसनं । तदज्झेसनहि पति धम्मगम्भीरतापच्चवेक्खणाजनितं अप्पोस्सुक्कतं पटिप्पस्सम्भेत्वा धम्मस्सामी धम्मदेसनाय उस्साहजातो अहोसि । असाधारणम्पि अज्झत्तिकबाहिरतो दुविधमेव । तत्थ अज्झत्तिकं याय महाकरुणाय, येन च देसनाञाणेन इदं सुत्तं पवत्तितं, तदुभयमेव । सामावत्थाय हि साधारणम्पि समानं महाकरुणादिविसेसावत्थाय असाधारणं भवति, बाहिरं पन असाधारणसमुट्ठानं वण्णावण्णभणनन्ति अट्ठकथायं वुत्तं । अपिच निन्दापसंसासु सत्तानं वेनेय्याघातानन्दादिभावमनापत्ति । तत्थ च अनादीनवदस्सनं बाहिरमसाधारणसमुट्ठानमेव, तथा निन्दापसंसासु पटिपज्जनक्कमस्स, पसंसाविसयस्स च खुद्दकादिवसेन अनेकविधस्स सीलस्स, सब्ब ताणस्स च सस्सतादिदिट्ठिट्टाने, तदुत्तरि च अप्पटिहतचारताय, तथागतस्स च कत्थचिपि भवादीसु अपरियापन्नताय सत्तानमनवबोधोपि बाहिरमसाधारणसमुट्ठानं । पयोजनम्पि साधारणासाधारणतो दुविधं । तत्थ साधारणं अनुपादापरिनिब्बानं विमुत्तिरसत्ता सब्बायपि भगवतो देसनाय, तेनेवाह “एतदत्था कथा, एतदत्था मन्तना"तिआदि (परि० ३६६) असाधारणं पन बाहिरसमुट्ठानतो विपरियायेन वेदितब्बं । निन्दापसंसासु हि सत्तानन्वेनेय्याघातानन्दादिभावप्पत्तिआदिकं इमिस्सा देसनाय फलभूतं 417 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy