SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ (१.१.१४९-१४९) विवट्टकथादिवण्णना ४१५ अपरेसुपीति एत्थ पि सद्देन पारमिपविचयनं सम्पिण्डेति । वुत्तहि बुद्धवंसे - "इमे धम्मे सम्मसतो, सभावसरसलक्खणे । धम्मतेजेन वसुधा, दससहस्सी पकम्पथा''ति ।। (बु० वं० १६६) । तथा सासनपतिद्वानन्तरधानादयोपि। तत्थ सासनपतिद्वाने ताव भगवतो वेळुवनपटिग्गहणे, महामहिन्दत्थेरस्स महामेघवनपटिग्गहणे, महाअरिहत्थेरस्स विनयपिटकसज्झायनेति एवमादीसु सासनस्स मूलानि ओतिण्णानीति पीतिवसं गता नच्चन्ता विय अयं महापथवी कम्पित्थ । सासनन्तरधाने पन “अहो ईदिसस्स सद्धम्मस्स अन्तरधान''न्ति दोमनस्सप्पत्ता विय यथा तं कस्सपस्स भगवतो सासनन्तरधाने । वुत्तज्हेतमपदाने "तदायं पथवी सब्बा, अचला सा चलाचला।। सागरो च ससोकोव, विनदी करुणं गिर''न्ति ।। (अप० २.५४.१३१) । बोधिमण्डूपसङ्कमनेति विसाखापुण्णमदिवसे पठमं बोधिमण्डूपसङ्कमने । पंसुकूलग्गहणेति पुण्णं नाम दासिं पारुपित्वा आमकसुसाने छड्डितस्स साणमयपंसुकूलस्स तुम्बमत्ते पाणे विधुनित्वा महाअरियवंसे ठत्वा गहणे । पंसुकूलधोवनेति तस्सेव पंसुकूलस्स धोवने । काळकारामसुत्तं (अ० नि० १.४.२४) अङ्गुत्तरागमे चतुक्कनिपाते । गोतमकसुत्तम्पि (अ० नि० १.३.१७६) तत्थेव तिकनिपाते। वीरियबलेनाति महाभिनिक्खमने चक्कवत्तिसिरिपरिच्चागहेतुभूतवीरियप्पभावेन | बोधिमण्डूपसङ्कमने - "कामं तचो च न्हारु च, अट्ठि च अवसिस्सतु । उपसुस्सतु निस्सेसं, सरीरे मंसलोहित"न्ति ।। (म० नि० २.१८४; सं० नि० १.२.२२, २३७; अ० नि० १.२.५; ३.८.१३; महानि० १९६; अविदूरेनिदानकथा)। वुत्तचतुरङ्गसमन्नागतवीरियानुभावेनाति यथारहमत्थो वेदितब्बो। अच्छरियवेगाभिहताति विम्हयावहकिरियानुभावघट्टिता। पंसुकूलधोवने भगवतो पुञतेजेनाति वदन्ति । पंसुकूलग्गहणे यथा अच्छरियवेगाभिहताति युत्तं विय दिस्सति, तं पन कदाचि पवत्तत्ता 415 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy