SearchBrowseAboutContactDonate
Page Preview
Page 416
Loading...
Download File
Download File
Page Text
________________ (१.१.८८-९२-९३) दिठ्ठधम्मनिब्बानवादवण्णना ३९३ ८८-९२. आकासानञ्चायतन-सद्दो इध भवेयेवाति आह "आकासानञ्चायतनभवन्ति। एत्थाह - युत्तं ताव पुरिमेसु तीसु वादेसु "कायस्स भेदा"ति वत्तुं पञ्चवोकारभवपरियापन्नं अत्तभावमारब्भ पवत्तत्ता तेसं वादानं, चतुवोकारभवपरियापन्नं पन अत्तभावं निस्साय पवत्तेसु चतुत्थादीसु चतूसु वादेसु कस्मा "कायस्स भेदा"ति वुत्तं । न हि अरूपीनं कायो विज्जति । यो भेदोति वुच्चेय्याति ? सच्चमेतं, रूपत्तभावे पन पवत्तवोहारेनेव दिट्टिगतिको अरूपत्तभावेपि कायवोहारं आरोपेत्वा एवमाह । लोकस्मिहि दिस्सति अञत्थभूतोपि वोहारो तदञ्जत्थसमारोपितो यथा तं “ससविसाणं, खं पुप्फ"न्ति । यथा च दिह्रिगतिका दिट्ठियो पञपेन्ति, तथायेव भगवापि देसेतीति । अपिच नामकायभावतो फस्सादिधम्मसमूहभूते अरूपत्तभावे कायनिद्देसो दट्ठब्बो । समूहटेनपि हि “कायो"ति वुच्चति "हत्थिकायो अस्सकायो"तिआदीसु विय । एत्थ च कामावचरदेवत्तभावादिनिरवसेसविभवपतिट्ठापकानं दुतियादिवादानं अपरन्तकप्पिकभावो युत्तो होतु अनागतद्धविसयत्ता तेसं वादानं, कथं पन दिट्ठिगतिकस्स पच्चक्खभूतमनुस्सत्तभावापगमपतिट्ठापकस्स पठमवादस्स अपरन्तकप्पिकभावो युज्जेय्य पच्चुप्पन्नद्धविसयत्ता तस्स वादस्स । दुतियवादादीनहि पुरिमपुरिमवादसङ्गहितस्सेव अत्तनो अनागते तदुत्तरिभवूपपन्नस्स समुच्छेदबोधनतो युज्जति अपरन्तकप्पिकता, तथा चेव वृत्तं "नो च खो भो अयं अत्ता एत्तावता सम्मा समुच्छिन्नो होती"तिआदि (दी० नि० १.८५) यं पन तत्थ वुत्तं “अस्थि खो भो अञो अत्ता"ति, (दी० नि० १.८७) तं मनुस्सत्तभावादिहेट्ठिमत्तभावविसेसापेक्खाय वुत्तं, न सब्बथा अञभावतो । पठमवादस्स पन अनागते तदुत्तरिभवूपपन्नस्स अत्तनो समुच्छेदबोधनाभावतो, “अत्थि खो भो अञो अत्ता''ति एत्थ अञभावेन अग्गहणतो च न युज्जतेव अपरन्तकप्पिकताति ? नो न युज्जति इधलोकपरियापन्नत्तेपि पठमवादविसयस्स अनागतकालिकस्सेव तेन अधिप्पेतत्ता । पठमवादिनापि हि इधलोकपरियापन्नस्स अत्तनो परं मरणा उच्छेदो अनागतकालवसेनेव अधिप्पेतो, तस्मा चस्स अपरन्तकप्पिकताय न कोचि विरोधोति । दिदुधम्मनिब्बानवादवण्णना ९३. आणेन दट्ठब्बोति दिट्ठो, दिट्ठो च सो सभावढेन धम्मो चाति दिट्ठधम्मो, दस्सनभूतेन आणेन उपलद्धसभावोति अत्थो । सो पन अक्खानमिन्द्रियानं अभिमुखीभूतो विसयोयेवाति वुत्तं “पच्चक्खधम्मो वुच्चती"ति। तत्थ यो अनिन्द्रियविसयो, सोपि सुपाकटभावेन इन्द्रियविसयो विय होतीति कत्वा तथा वुत्तन्ति दट्टब्बं, तेनेवाह "तत्थ 393 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy