SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ ३९२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.८५-८७) खो यथा यथा दिविगतिकेहि “इदमेव सच्चं, मोघमञ्जन्ति (म० नि० २.१८७, २०३, ४२७; ३.२७, २८; उदा० ५५) मञिता, तथा तथायेव इमे दिट्ठिगता यथाभुच्चं सब्ब तञाणेन परिच्छिन्दित्वा पकासिता, येहि गम्भीरादिप्पकारा अपुथुज्जनगोचरा बुद्धधम्मा पकासन्ति, येसञ्च परिकित्तनेन तथागता सम्मदेव थोमिता होन्ति । अपरो नयो- यथा उच्छेदवादीहि दिह्रिगतिकेहि उत्तरुत्तरभवदस्सीहि अपरभवदस्सीनं तेसं वादपटिसेधवसेन सकसकवादा पतिठ्ठापिता, तथायेवायं देसना कताति पुरिमदेसनाहि इमिस्सा देसनाय पवत्तिभेदो न चोदेतब्बो, एवञ्च कत्वा अरूपभवभेदवसेन उच्छेदवादो चतुधा विभजित्वा विय कामरूपभवभेदवसेनापि अनेकधा विभजित्वायेव वत्तब्बो, एवं सति भगवता वुत्तसत्तकतो बहुतरभेदो उच्छेदवादो आपज्जतीति, अथ वा पच्चेकं कामरूपभवभेदवसेन विय अरूपभववसेनापि न विभजित्वा वत्तब्बो, एवम्पि सति भगवता वुत्तसत्तकतो अप्पतरभेदोव उच्छेदवादो आपज्जतीति च एवंपकारापि चोदना अनवकासा एव होति । दिह्रिगतिकानहि यथाभिमतं देसना पवत्ताति । ८५. मातापितूनं एतन्ति तंसम्बन्धनतो एतं मातापितूनं सन्तकन्ति अत्थो । सुक्कसोणितन्ति पितु सुक्कं, मातु सोणितञ्च, उभिन्नं वा सुक्कसङ्घातं सोणितं । मातापेत्तिकेति निमित्ते चेतं भुम्मं । इतीति इमेहि तीहि पदेहि । “रूपकायवसेना''ति अवत्वा "रूपकायसीसेना"ति वदन्तो अरूपम्पि तेसं “अत्ता'"ति गहणं आपेति । इमिना पकारेन इत्थन्ति आह "एवमेके"ति । एवं-सद्दो हेत्थ इदमत्थो, इमिना पकारेनाति अत्थो । एकेति एकच्चे, अञ्जे वा। ८६. मनुस्सानं पुब्बे गहितत्ता, अजेसञ्च असम्भवतो "कामावचरो'"ति एत्थ छकामावचरदेवपरियापन्नोति अत्थो । कबळीकारो चेत्थ यथावुत्तसुधाहारो । ८७. झानमनेन निब्बत्तोति एत्थ यं वत्तब्, तं हेट्ठा वुत्तमेव । महावयवो अङ्गो, तत्थ विसुं पवत्तो पच्चङ्गो, सब्बेहि अङ्गपच्चङ्गेहि युत्तो तथा । तेसन्ति चक्खुसोतिन्द्रियानं । इतरेसन्ति घानजिव्हाकायिन्द्रियानं । तेसम्पि इन्द्रियानं सण्ठानं पुरिसवेसवसेनेव वेदितब्बं । तथा हि अट्ठकथासु वुत्तं “समानेपि तत्थ उभयलिङ्गाभावे पुरिससण्ठानाव तत्थ ब्रह्मानो, न इत्थिसण्ठाना''ति । 392 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy