SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३९४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.९४-९५) तत्थ पटिलद्धत्तभावस्सेतं अधिवचन"न्ति, तस्मिं तस्मिं भवे यथाकम्मं पटिलभितब्बत्तभावस्स वाचकं पदं, नामन्ति वा अत्थो । निब्बानञ्चेत्थ दुक्खवूपसमनमेव, न अग्गफलं, न च असङ्घतधातु तेसमविसयत्ताति आह "दुक्खवूपसमन"न्ति । दिठ्ठधम्मनिब्बाने पवत्तो वादो एतेसन्ति दिट्ठधम्मनिब्बानवादातिपि युज्जति । ९४. कामनीयत्ता कामा च ते अनेकावयवानं समूहभावतो सत्तानञ्च बन्धनतो गुणा चाति कामगुणाति अत्थं सन्धायाह "मनापियरूपादीही'तिआदि। याव फोट्ठब्बारम्मणञ्चेत्थ आदि-सद्देन सङ्गण्हाति । सुट्ठ अप्पितोति सम्मा ठपितो । ठपना चेत्थ अल्लीयनाति आह “अल्लीनो"ति | परितो तत्थ तत्थ कामगुणेसु यथासकं इन्द्रियानि चारेति गोचरं गण्हापेतीति अत्थं दस्सेतुं "तेसू"तिआदि वुत्तं, तेनाह "इतो चितो च उपनेती"ति । परि सद्दविसिट्ठो वा इध चर-सद्दो कीळायन्ति वुत्तं "पलळती"तिआदि [लळति (अट्ठकथायं)] । पलळतीति हि पकारेन लळति, विलासं करोतीति अत्थो । “एत्थ चा"तिआदिना उत्तमकामगुणिकानमेव दिट्ठधम्मनिब्बानं पञपेन्तीति दस्सेति । मन्धातुमहाराजवसवत्तीदेवराजकामगुणा हि उत्तमताय निदस्सिता, कस्माति आह "एवरूपे"तिआदि। ९५. अञ्जथाभावाति कारणे निस्सक्कवचनं । वुत्तनयेनाति सुत्तपदेसु देसितनयेन, एतेन सोकादीनमुप्पज्जनाकारं दस्सेति । आतिभोगरोगसीलदिट्ठिब्यसनेहि फुट्ठस्स चेतसो अब्भन्तरं निज्झायनं सोचनं अन्तोनिज्झायनं, तदेव लक्खणमेतस्साति अन्तोनिज्झायनलक्खणो। तस्मिं सोके समुट्ठानहेतुभूते निस्सितं तन्निस्सितं। भुसं विलपनं लालप्पनं, तन्निस्सितमेव लालप्पनं, तदेव लक्खणमस्साति तनिस्सितलालप्पनलक्खणो। पसादसङ्घाते काये निस्सितस्स दुक्खसहगतकायविज्ञाणस्स पटिपीळनं कायपटिपीळनं, ससम्भारकथनं वा एतं यथा “धनुना विज्झती"ति तदुपनिस्सयस्स वा अनिट्ठरूपस्स पच्छा पवत्तनतो "रूपकायस्स पटिपीळन''न्तिपि वट्टति । पटिघसम्पयुत्तस्स मनसो विहेसनं मनोविघातं। तदेव लक्खणमस्साति सब्बत्थ योजेतब्बं । आतिब्यसनादिना फुट्ठस्स परिदेवनायपि असक्कुणन्तस्स अन्तोगतसोकसमुट्ठितो भुसो आयासो उपायासो। सो पन चेतसो अप्पसन्नाकारो एवाति आह "विसादलक्खणोति । सादनं पसादनं सादो, पसन्नता। अनुपसग्गोपि हि सद्दो सउपसग्गो विय यथावुत्तस्स अत्थस्स बोधको यथा "गोत्रभू''ति । एवं सब्बत्थ । ततो विगमनं विसादो, अप्पसन्नभावो । 394 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy