SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ ३८२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.६८-७३-६८-७३) कस्मा पनेत्थ वायोकसिणेयेव परिकम्मं वुत्तन्ति ? वुच्चते- यथेव हि रूपपटिभागभूतेसु कसिणविसेसेसु रूपविभावनेन रूपविरागभावनासङ्घातो अरूपसमापत्तिविसेसो सच्छिकरीयति, एवं अपरिब्यत्तविग्गहताय अरूपपटिभागभूते कसिणविसेसे अरूपविभावनेन अरूपविरागभावनासङ्घातो रूपसमापत्तिविसेसो अधिगमीयति, तस्मा एत्थ “सा रोगो सा गण्डो"तिआदिना, (म० नि० ३.२४) "धि चित्तं, धिब्बते तं चित्त''न्तिआदिना (दी० नि० टी० १.६८-७३) च नयेन अरूपपवत्तिया आदीनवदस्सनेन, तदभावे च सन्तपणीतभावसन्निट्ठानेन रूपसमापत्तिया अभिसङ्घरणं, रूपविरागभावना पन सद्धिं उपचारेन अरूपसमापत्तियो विसेसेन पठमारुप्पज्झानं । यदि एवं “परिच्छिन्नाकासकसिणेपी''ति वत्तब्बं । तस्सापि हि अरूपपटिभागता लब्भतीति ? वत्तब्बमेवेतं केसञ्चि, अवचनं पन पुब्बाचरियेहि अग्गहितभावेन । यथा हि रूपविरागभावना विरज्जनीयधम्मभावमत्ते परिनिबिन्दा (विरज्जनीयधम्म भावमत्तेन परिनिप्फन्ना दी० नि० टी० १.६-७३) विरज्जनीयधम्मपटिभागभूते च विसयविसेसे पातुभवति, एवं अरूपविरागभावनापीति वुच्चमाने न कोचि विरोधो । तित्थियेहेव पन तस्सा समापत्तिया पटिपज्जितब्बताय, तेसञ्च विसयपदेसनिमित्तस्सेव तस्स झानस्स पटिपत्तितो तं कारणं पस्सन्तेहि पुब्बाचरियेहि चतुत्थेयेव भूतकसिणे अरूपविरागभावनापरिकम्मं वुत्तन्ति दट्टब्बं । किञ्च भिय्यो- वण्णकसिणेसु विय पुरिमभूतकसिणत्तयेपि वण्णपटिच्छायाव पण्णत्तिआरम्मणं झानस्स लोकवोहारानुरोधेनेव पवत्तितो, एवञ्च कत्वा विसुद्धिमग्गे (विसुद्धि० १.९६) पथवीकसिणस्स आदासचन्दमण्डलूपमावचनञ्च समत्थितं होति । चतुत्थे पन भूतकसिणे भूतपटिच्छाया एव झानस्स गोचरभावं गच्छतीति तस्सेव अरूपपटिभागता युत्ता, तस्मा वायोकसिणेयेव परिकम्मं वुत्तन्ति वेदितब्बं ।। कथं पस्सतीति आह "चित्ते सती"तिआदि। सन्तोति निब्बुतो, दिठ्ठधम्मनिब्बानमेतन्ति वुत्तं होति । कालं कत्वाति मरणं कत्वा, यो वा मनुस्सलोके जीवनकालो उपत्थम्भकपच्चयेहि करीयति, तं करित्वातिपि अत्थो। असञसत्तेसु निब्बत्ततीति असञ्जसत्तसङ्खाते सत्तनिकाये रूपपटिसन्धिवसेनेव उपपज्जति, अञ्जसु वा चक्कवाळेसु तस्सा भूमिया अत्थिताय अनेकविधभावं सन्धाय पुथुवचननिद्देसोतिपि दट्ठब्बं । इधेवाति पञ्चवोकारभवेयेव । तत्थाति असञीभवे ! यदि रूपक्खन्धमत्तमेव असञीभवे पातुभवति, कथं अरूपसन्निस्सयेन विना तत्थ रूपं पवत्तति, ननु सिया अरूपसन्निस्सितायेव रूपक्खन्धस्स उप्पत्ति इधेव पञ्चवोकारभवे तथा उप्पत्तिया 382 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy