SearchBrowseAboutContactDonate
Page Preview
Page 406
Loading...
Download File
Download File
Page Text
________________ (१.१.६८-७३-६८-७३) अधिच्चसमुप्पन्नवादवण्णना ३८३ अदस्सनतोति ? नायमनुयोगो अञत्थापि अप्पविट्ठो, कथं पन रूपसन्निस्सयेन विना अरूपधातुया अरूपं पवत्ततीति । इदम्पि हि तेन समानजातियमेव । कस्मा ? इधेव अदस्सनतो, कथञ्च कबळीकाराहारेन विना रूपधातुया रूपं पवत्ततीति । इदम्पि च तंसभावमेव, किं कारणा ? इध अदस्सनतोयेव । इति अञत्थापि तथा पवत्तिदस्सनतो, किमेतेन अञनिदस्सनेन इधेव अनुयोगेन। अपिच यथा यस्स चित्तसन्तानस्स निब्बत्तिकारणं रूपे अविगततण्हं, तस्स सह रूपेन सम्भवतो रूपं निस्साय पवत्ति रूपसापेक्खताय कारणस्स । यस्स पन निब्बत्तिकारणं रूपे विगततण्हं, तस्स विना रूपेन पवत्ति रूपनिरपेक्खताय कारणस्स, एवं यस्स रूपप्पबन्धस्स निब्बत्तिकारणं अरूपे विगततण्हं, तस्स विना अरूपेन पवत्ति अरूपनिरपेक्खताय कारणस्स, एवं भावनाबलाभावतो पञ्चवोकारभवे रूपारूपसम्भवो विय, भावनाबलेन चतुवोकारभवे अरूपस्सेव सम्भवो विय च । असञीभवेपि भावनाबलेन रूपस्सेव सम्भवो दट्टब्बोति | कथं पन तत्थ केवलो रूपप्पबन्धो पच्चुप्पन्नपच्चयरहितो चिरकालं पवत्ततीति पच्चेतब्बं, कित्तकं वा कालं पवत्ततीति चोदनं मनसि कत्वा “यथा नामा"तिआदिमाह | तेन न केवलं इध चेव अञत्थ च वुत्तो आगमोयेव एतदत्थञापने, अथ खो अयं पनेत्थ युत्तीति दस्सेति । जियावेगुक्खित्तोति धनुजियाय वेगेन खिपितो। झानवेगो नाम झानानुभावो फलदाने समत्थता | तत्तकमेव कालन्ति उक्कंसतो पञ्च महाकप्पसतानि । तिद्वन्तीति यथानिब्बत्तइरियापथमेव चित्तकम्मरूपकसदिसा हुत्वा तिट्ठन्ति । झानवेगेति असञ्जसमापत्तिपरिक्खित्ते चतुत्थज्झानकम्मवेगे, पञ्चमज्झानकम्मवेगे वा । अन्तरधायतीति पच्चयनिरोधेन निरुज्झति न पवत्तति । इधाति कामावचरभवेति अत्थो अञत्थ तेसमनुप्पत्तितो । पटिसन्धिसञ्जाति पटिसन्धिचित्तुप्पादोयेव सञासीसेन वुत्तो। कथं पन अनेककप्पसतमतिक्कमेन चिरनिरुद्धतो विज्ञाणतो इध विज्ञाणमुप्पज्जति । न हि निरुद्ध चक्खुपसादे चक्खुविज्ञाणमुप्पज्जमानं दिट्ठन्ति ? नयिदमेकन्ततो दट्ठब्बं । निरुद्धम्पि हि चित्तं समानजातिकस्स अन्तरा अनुप्पज्जनतो समनन्तरपच्चयमत्तं होतियेव, न बीजं | बीजं पन कम्ममेव, तस्मा कम्मतो बीजभूततो आरम्मणादीहि पच्चयेहि असञीभवतो चुतानं कामधातुया उपपत्तिविज्ञाणं होतियेव, तेनाह "इध पटिसन्धिसञ्जा उप्पज्जती"ति । एत्थ च यथा नाम उतुनियामेन पुप्फग्गहणे नियतकालानं रुक्खानं विदारणसङ्खाते वेखे दिन्ने वेखबलेन अनियमता होति पुप्फग्गहणस्स, एवमेव पञ्चवोकारभवे अविप्पयोगेन वत्तमानेसु रूपारूपधम्मेसु रूपारूपविरागभावनासङ्घाते वेखे दिन्ने तस्स समापत्तिवेखबलस्स 383 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy