SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ (१.१.६७-६८-७३) अधिच्चसमुप्पन्नवादवण्णना ३८१ अधिच्चसमुप्पन्नवादवण्णना ६७. अधिच्च यदिच्छकं यं किञ्चि कारणं कस्सचि बुद्धिपुब् विना समुप्पन्नोति अत्तलोकसञ्जितानं खन्धानं अधिच्चुप्पत्तिआकारारम्मणदस्सनं अधिच्चसमुप्पन्नं तदाकारसन्निस्सयेनेव पवत्तितो, तदाकारसहचरिततो च यथा “मञ्चा घोसन्ति, कुन्ता पचरन्ती"ति, अधिच्चसमुप्पन्नदस्सनं वा अन्तपदलोपेन अधिच्चसमुप्पनं यथा “रूपभवो रूप''न्ति, इममत्थं सन्धाय "अधिच्चसमुप्पनो"तिआदि वुत्तं । अकारणसमुप्पन्नन्ति कारणमन्तरेन यदिच्छकं समुप्पन्नं । ६८-७३. असञसत्ताति एत्थ एतं असञ्जावचनन्ति अत्थो । देसनासीसन्ति देसनाय जेट्टकं पधानभावेन गहितत्ता, तेन सनं धुरं कत्वा भगवता अयं देसना कता, न पन तत्थ अक्षेसं अरूपधम्मानम्पि अत्थितायाति दस्सेति, तेनेवाह “अचित्तुप्पादा"तिआदि । भगवा हि यथा लोकुत्तरधम्म देसेन्तो समाधिं, पखं वा धुरं कत्वा देसेति, एवं लोकियधम्म देसेन्तो चित्तं, सनं वा । तत्थ “यस्मिं समये लोकुत्तरं झानं भावेति, (ध० स० २७७) पञ्चङ्गिको सम्मासमाधि (दी० नि० ३.३५५) पञ्चत्राणिको सम्मासमाधि, (दी० नि० ३.३५५; विभं० ८०४) पञाय चस्स दिस्वा आसवा परिक्खीणा होन्ती'ति, तथा “यस्मिं समये कामावचरं कुसलं चित्तं उप्पन्नं होति, (ध० स० १) किं चित्तो त्वं भिक्खु (पारा० १४६, १८०) मनोपुब्बङ्गमा धम्मा, (ध० प० १; नेत्ति० ९०; पेटको० ८३, ८४) सन्ति भिक्खवे, सत्ता नानत्तकाया नानत्तसचिनो, (दी० नि० ३.३३२, ३४१, ३५७; अ० नि० २.७.४४; अ० नि० ३.९.२४; चूळनि० ८३) नेवसञानासञआयतन"न्ति (दी० नि० ३.३५८) च एवमादीनि सुत्तानि एतस्सत्थस्स साधकानि। तित्थं वुच्चति मिच्छालद्धि तत्थेव बाहुल्लेन परिब्भमनतो तरन्ति बाला एत्थाति कत्वा, तदेव अनप्पकानमनत्थानं तित्थियानञ्च सञ्जातिदेसटेन, निवासढेन वा आयतनन्ति तित्थायतनं, तस्मिं, अञतित्थियसमयेति अत्थो। तित्थिया हि उपपत्तिविसेसे विमुत्तिसञिनो, सञ्जाविरागाविरागेसु आदीनवानिसंसदस्साविनो च हुत्वा असञसमापत्तिं निब्बत्तेत्वा अक्खणभूमियं उपपज्जन्ति, न सासनिका, तेन वुत्तं "एकच्चो तित्थायतने पब्बजित्वा"ति । वायोकसिणे परिकम्मं कत्वाति चतुत्थे भूतकसिणे पठमादीनि तीणि झानानि निब्बत्तेत्वा ततियज्झाने चिण्णवसी हुत्वा ततो वुट्ठाय चतुत्थज्झानाधिगमाय परिकम्मं कत्वा, तेनेवाह "चतुत्थज्झानं निब्बत्तेत्वा"ति । 381 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy