SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ ३०६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१०-१०) च गीतो चे धम्मानुलोमत्थपटिसंयुत्तोपि न वट्टति, धम्मो चे गीतसद्दपटिसंयुत्तोपि वट्टतीति अधिप्पायो वेदितब्बो । “न भिक्खवे, गीतस्सरेन धम्मो गायितब्बो, यो गायेय्य, आपत्ति दुक्कटस्सा"ति (चूळ० व० १४९) हि देसनाय एव पटिक्खेपो, न सवनाय । इमस्स च सिक्खापदस्स विसुं पञआपनतो विझायति “गीतस्सरेन देसितोपि धम्मो न गीतो''ति । यञ्च सक्कपञ्हसुत्तवण्णनायं सेवितब्बासेवितब्बसदं निद्धरन्तेन “यं पन अत्थनिस्सितं धम्मनिस्सितं कुम्भदासिगीतम्पि सुणन्तस्स पसादो वा उप्पज्जति, निब्बिदा वा सण्ठाति, एवरूपो सद्दो सेवितब्बो'ति (दी० नि० अट्ठ० २.३६५) वुत्तं, तं असमादानसिक्खापदस्स सेवितब्बतामत्तपरियायेन वुत्तं । समादानसिक्खापदस्स हि एवरूपं सुणन्तस्स सिक्खापदसंवरं भिज्जति गीतसद्दभावतोति वेदितब्बं । तथा हि विनयट्ठकथासु वुत्तं “गीतन्ति नटादीनं वा गीतं होतु, अरियानं परिनिब्बानकाले रतनत्तयगुणूपसंहितं साधुकीळनगीतं वा, असंयतभिक्खूनं धम्मभाणकगीतं वा, अन्तमसो दन्तगीतम्पि, यं “गायिस्सामा''ति पुब्बभागे ओकूजितं करोन्ति, सब्बमेतं गीतं नामा''ति (पाचि० अट्ठ० ८३५; वि० सङ्ग० अट्ठ० ३४.२५)। ___ किञ्चापि माला-सद्दो लोके बद्धपुप्फवाचको, सासने पन रुळ्हिया अबद्धपुप्फेसुपि वट्टति, तस्मा यं किञ्चि पुष्पं बद्धमबद्धं वा, तं सब्बं "माला" त्वेव दट्ठब्बन्ति आह "यं किञ्चि पुप्फ"न्ति । “यं किञ्चि गन्ध'"न्ति चेत्थ वासचुण्णधूपादिकं विलेपनतो अनं यं किञ्चि गन्धजातं। वुत्तत्थं विय हि वुच्चमानत्थमन्तरेनापि सद्दो अत्थविसेसवाचको | छविरागकरणन्ति विलेपनेन छविया रञ्जनत्थं पिसित्वा पटियत्तं यं किञ्चि गन्धचुण्णं । पिळन्धनं धारणं। ऊनट्ठानपूरणं मण्डनं। गन्धवसेन, छविरागवसेन च सादियनं विभूसनं । तदेवत्थं पुग्गलाधिट्ठानेन दीपेति "तत्थ पिळन्धन्तो"तिआदिना । तथा चेव मज्झिमट्ठकथायम्पि (म० नि० अट्ठ० ३.१४७) वुत्तं, परमत्थजोतिकायं पन खुद्दकपाठट्ठकथायं “मालादीसु धारणादीनि यथासङ्ख्यं योजेतब्बानी''ति (खु० पा० अट्ठ० पच्छिमपञ्चसिक्खापदवण्णना) एत्तकमेव वुत्तं । तत्थापि योजेन्तेन यथावुत्तनयेनेव योजेतब्बानि । किं पनेतं कारणन्ति आह “याया"तिआदि । याय दुस्सील्यचेतनाय करोति, सा इध कारणं। “ततो पटिविरतो''ति हि उभयत्थ सम्बन्धितब्बं, एतेनेव “माला...पे०... विभूसनानं ठानं, माला...पे०... विभूसनानेव वा ठान''न्ति समासम्पि दस्सेति । तदाकारप्पवत्तो चेतनादिधम्मोयेव हि धारणादिकिरिया। तत्थ च चेतनासम्पयुत्तधम्मानं कारणं सहजातादोपकारकतो, पधानतो च । “चेतयित्वा कम्मं करोति कायेन वाचाय मनसा''ति 306 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy