SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ (१.१.१०-१०) चूळसीलवण्णना ३०५ यावकालिकवत्थु । यथा च "रत्तूपरतो''ति एत्थ रत्तिभोजनं रत्तिसद्देन वुच्चति, एवमेत्थ भोजनज्झोहरणं भोजनसद्देन । विकाले भोजनं विकालभोजनं, ततो विकालभोजना। विकाले यावकालिकवत्थुस्स अज्झोहरणाति अत्थोति । ईदिसा गुणविभूति न बुद्धकालेयेवाति आह "अनोमानदीतीरे"तिआदि । अयं पन पाळियं अनुसन्धिक्कमो- एकस्मिं दिवसे एकवारमेव भुञ्जनतो “एकभत्तिको"ति वुत्ते रत्तिभोजनोपि सियाति तन्निवारणथं "रत्तूपरतो"ति वुत्तं । एवं सति सायन्हभोजीपि एकभत्तिको सियाति तदासङ्कानिवत्तनत्थं "विरतो विकालभोजना"ति वुत्तन्ति । सङ्घपतो “सब्बपापस्स अकरण''न्तिआदि (दी० नि० २.९०; ध० प० १८३; नेत्ति० ३०, ५०, ११६, १२४) नयप्पवत्तं भगवतो सासनं सछन्दरागप्पवत्तितो नच्चादीनं दस्सनं नानुलोमेतीति आह "सासनस्स अननुलोमत्ता"ति । विसुचति सासनं विज्झति अननुलोमिकभावेनाति विसूकं, पटिविरुद्धन्ति वुत्तं होति । तत्र उपमं दस्सेति “पटाणीभूत"न्ति इमिना, पटाणीसङ्घातं कीलं विय भूतन्ति अत्थो । “विसूक"न्ति एतस्स पटाणीभूतन्ति अत्थमाहातिपि वदन्ति । अत्तना पयोजियमानं, परेहि पयोजापियमानञ्च नच्चं नच्चभावसामञतो पाळियं एकेनेव नच्चसद्देन सामञनिद्देसनयेन गहितं, एकसेसनयेन वा। तथा गीतवादितसद्देहि गायनगायापनवादनवादापनानीति आह "नच्चननच्चापनादिवसेना'ति । सुद्धहेतुताजोतनवसेन हि द्वाधिप्पायिका एते सद्दा । नच्चञ्च गीतञ्च वादितञ्च विसूकदस्सनञ्च नच्चगीतवादितविसूकदस्सनं, समाहारवसेनेत्थ एकत्तं । अट्ठकथायं पन यथापाठं वाक्यावत्थिकन्तवचनेन सह समुच्चयसमासदस्सनत्थं "नच्चा चा"तिआदि वुत्तं । एवं सब्बत्थ ईदिसेसु । (दस्सनविसये मयूरनच्चादिपटिक्खिपनेन नच्चापनविसयेपि पटिक्खिपनं दट्टब्बं) "नच्चादीनि ही"तिआदिना यथावुत्तत्थसमत्थनं । दस्सनेन चेत्थ सवनम्पि सङ्गहितं विरूपेकसेसनयेन, यथासकं वा विसयस्स आलोचनसभावताय पञ्चन्नं विज्ञाणानं सवनकिरियायपि दस्सनसङ्केपसम्भवतो "दस्सना" इच्चेव वुत्तं । तेनेवाह “पञ्चहि विज्ञाणेहि न किञ्चि धम्म पटिजानाति अझत्र अतिनिपातमत्ता''ति । "विसूकभूता दस्सना चा"ति एतेन अविसूकभूतस्स पन गीतस्स सवनं कदाचि वट्टतीति दस्सेति । तथा हि वुत्तं परमत्थजोतिकाय खुद्दकपाठट्ठकथाय “धम्मूपसंहितम्पिचेत्थ गीतं न वट्टति, गीतूपसंहितो पन धम्मो वट्टती"ति (खु० पा० अट्ठ० पच्छिमपञ्चसिक्खापदवण्णना) कत्थचि पन न-कारविपरियायेन पाठो दिस्सति । उभयत्थापि 305 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy