SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ ३०४ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.१०-१०) तस्मा भूतानं निवासनट्ठानताय गामोति भूतगामोतिपि वदन्ति, ते सरूपतो दस्सेतुं "मूलबीज"न्तिआदिमाह। मूलमेव बीजं मूलबीजं। सेसेसुपि अयं नयो। फलुबीजन्ति पब्बबीजं । पच्चयन्तरसमवाये सदिसफलुप्पत्तिया विसेसकारणभावतो विरुहनसमत्थे सारफले निरुळहो बीज-सद्दो तदत्थसिद्धिया मूलादीसुपि केसुचि पवत्ततीति मूलादितो निवत्तनत्थं एकेन बीज-सद्देन विसेसेत्वा "बीजबीज"न्ति वुत्तं यथा “रूपंरूपं, दुक्खदुक्ख"न्ति च । नीलतिणरुक्खादिकस्साति अल्लतिणस्स चेव अल्लरुक्खादिकस्स च। आदि-सद्देन ओसधिगच्छलतादयो वेदितब्बा। समारम्भो इध विकोपनं, तञ्च छेदनादियेवाति वुत्तं "छेदनभेदनपचनादिभावेना"ति । ननु च रुक्खादयो चित्तरहितताय न जीवा, चित्तरहितता च परिप्फन्दनाभावतो, छिन्ने विरुहनतो, विसदिसजातिकभावतो, चतुयोनिअपरियापन्नतो च वेदितब्बा । वुड्डि पन पवाळसिलालवणादीनम्पि विज्जतीति न तेसं जीवताभावे कारणं । विसयग्गहणञ्च नेसं परिकप्पनामत्तं सुपनं विय चिञ्चादीनं, तथा कटुकम्बिलासादिना दोहळादयो। तत्थ कस्मा बीजगामभूतगामसमारम्भा पटिविरति इच्छिताति? समणसारुप्पतो, तन्निस्सितसत्तानुकम्पनतो च । तेनेवाह आळवकानं रुक्खच्छेदनादिवत्थूसु "जीवसञिनो हि मोघपुरिसा मनुस्सा रुक्खस्मि''न्तिआदि (पारा० ८९)। एकं भत्तं एकभत्तं, तमस्स अस्थि एकस्मिं दिवसे एकवारमेव भुञ्जनतोति एकभत्तिको। तयिदं एकभत्तं कदा भुजितब्बन्ति सन्धाय वुत्तं “पातरासभत्त"न्तिआदि, द्वीसु भत्तेसु पातरासभत्तं सन्धायाहाति अधिप्पायो। पातो असितब्बन्ति पातरासं। सायं असितब्बन्ति सायमासं, तदेव भत्तं तथा । एक-सद्दो चेत्थ मज्झन्हिककालपरिच्छेदभावेन पयुत्तो, न तदन्तोगधवारभावेनाति दस्सेति "तस्मा"तिआदिना । रत्तिया भोजनं उत्तरपदलोपतो रत्तिसद्देन वुत्तं, तद्धितवसेन वा तथायेवाधिप्पायसम्भवतो, तेनाह "रत्तिया'तिआदि । अरुणुग्गमनतो पट्ठाय याव मज्झन्हिका अयं बुद्धादीनं अरियानं आचिण्णसमाचिण्णो भोजनस्स कालो नाम, तदञो विकालो। तत्थ दुतियपदेन रत्तिभोजनस्स पटिक्खित्तत्ता अपरन्होव इध विकालोति पारिसेसनयेन ततियपदस्स अत्थं दीपेतुं “अतिक्कन्ते मज्झन्हिके"तिआदि वुत्तं । भावसाधनो चेत्थ भोजनसद्दो अज्झोहरणत्थवाचकोति दीपेति "याव सूरियत्थङ्गमना भोजन"न्ति इमिना । कस्स पन तदज्झोहरणन्ति ? यामकालिकादीनमनुज्ञातत्ता, विकालभोजनसद्दस्स च यावकालिकज्झोहरणेयेव निरुळहत्ता “यावकालिकस्सा"ति वियति । अयं पनेत्थ अट्ठकथावसेसो आचरियानं नयो- भुजितब्बढेन भोजनं, यागुभत्तादि सब्बं 304 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy