SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ ( १.१.७-७) चूळसीलवण्णना तदनुरूपं देसनं नियामेति । देसनाविलासोयेव देसनाविलासमयो यथा " दानमयं सीलमय "न्ति (दी० नि० ३.३०५; इतिवु० ६०; नेत्ति० ३४) अधुना पन पोत्थकेसु बहूसुपि मय- सद्दो न दिस्सति । पुञ्जुस्सयोति उस्सनं, अतिरेकं वा आणादिसम्भारभूतं पुञ्जं । “तेना" तिआदि ओपम्मसम्पादनं । तेनाति च तदुभयेन देसनाविलासेन चेव पुञ्ञस्सयेन च सो भगवा अभिभवतीति सम्बन्धो । “इती "तिआदिना बाहिरत्थसमासं दस्सेति। सब्बलोकाभिभवनेन तथो, न अञ्ञथाति वृत्तं होति । तथाय गतोति पुरिमसच्चत्तयं सन्धायाह, तथं गतोति पन पच्छिमसच्चं । चतुसच्चानुक्कमेन चेत्थ गत- सद्दस्स अत्थचतुक्कं वृत्तं । वाचकसद्दसन्निधाने उपसग्गनिपातानं तदत्थजोतनभावेन पवत्तनतो गत-सद्दोयेव अनुपसग्गो अवगतत्थं, अतीतत्थञ्च व दस्सेति "अवगतो अतीतो " ति इमिना | Jain Education International २७९ तथाय " तत्था "तिआदि तब्बिवरणं । लोकन्ति दुक्खसच्चभूतं लोकं । तीरणपरिञ्ञायाति योजेतब्बं । लोकनिरोधगामिनिं पटिपदन्ति अरियमग्गं, न पन अभिसम्बुज्झनमत्तं । तत्थ कत्तब्बकिच्चम्पि कतमेवाति दस्सेतुं “लोकस्मा तथागतो विसंयुत्तो" तिआदिना सच्चचतुक्केपि दुतियपक्खं वुत्तं, अभिसम्बुज्झनहेतुं वा एते हि दस्सेति । ततोयेव हि तानि अभिसम्बुद्धोति । “यं भिक्खवे, सदेवकस्स लोकस्स समारकस्स सब्रह्मकस्स सस्समणब्राह्मणिया पजाय सदेवमनुस्साय दिट्टं सुतं मुतं विञ्ञातं पत्तं परियेसितं अनुविचरितं मनसा, सब्बं तं तथागतेन अभिसम्बुद्धं, तस्मा तथागतोति वुच्चतीति (अ० नि० १.४.२३) अङ्गुत्तरागमे चतुक्कनिपाते आगतं पाळिमिमं पेय्यालमुखेन दस्सेति, तञ्च अत्थसम्बन्धताय एव न इमस्सत्थस्स साधताय । सा पेय्यालनिद्दिट्ठा पाळि तथदस्सिता अत्थस्स साधिकाति । "तस्सपि एवं अत्थो वेदितब्बो "ति इमिना साध्यसाधकसंसन्दनं करोति । " इदम्पि चा "तिआदिना तथागतपदस्स महाविसयतं, अट्ठविधस्सापि यथावुत्तकारणस्स निदरसनमत्तञ्च दस्सेति । तत्थ इदन्ति अतिव्यासरूपेन वृत्तं अट्ठविधं कारणं, पि- सद्दो, अपि- सद्दो वा सम्भावने " इत्थम्पि मुखमत्तमेव, पगेव अञ्ञथा ''ति । तथागतभावदीपनेति तथागतनामदीपने । गुणेन हि भगवा तथागतो नाम, नामेन च भगवति तथागत - सद्दोति । " असङ्घयेय्यानि नामानि सगुणेन महेसिनो' 'तिआदि (उदा० अट्ठ० ३०६; पटि० म० अट्ठ० १.२७७) हि वृत्तं । अप्पमादपदं विय सकलकुसलधम्मपटिपत्तिया सब्बबुद्धगुणानं तथागतपदं सङ्ग्राहकन्ति दस्सेतुं 279 For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy