SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २८० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) "सब्बाकारेना"तिआदिमाह । वण्णेय्याति परिकप्पवचनमेतं “वण्णेय्य वा, न वा वण्णेय्या''ति । वुत्तञ्च - "बुद्धोपि बुद्धस्स भणेय्य वणं, कप्पम्पि चे अझमभासमानो । खीयेथ कप्पो चिरदीघमन्तरे, वण्णो न खीयेथ तथागतस्सा''ति ।। (दी० नि० अट्ठ० १.३०४; ३.१४१; उदा० अट्ठ० ५२; अप० अट्ठ० २.७.२०; बु० वं० अट्ठ० कोण्डञबुद्धवंसवण्णना; चरि० पि० पकिण्णककथा)। समत्थने वा एतं “सो इमं विजटये जट''न्तिआदीसु (सं० नि० १.२.२३) वियातिपि वदन्ति केचि । अयं पनेत्थ अट्ठकथामुत्तको नयो - अभिनीहारतो पट्ठाय याव सम्मासम्बोधि,एत्थन्तरे महाबोधियानपटिपत्तिया हानट्टानसंकिलेसनिवत्तीनं अभावतो यथापणिधानं तथागतो अभिनीहारानुरूपं पटिपन्नोति तथागतो। अथ वा महिद्धिकताय, पटिसम्भिदानं उक्कंसाधिगमेन अनावरणजाणताय च कत्थचिपि पटिघाताभावतो यथारुचि, तथा कायवचीचित्तानं गतानि गमनानि पवत्तियो एतस्साति तथागतो। अपिच यस्मा लोके विधयुत्तगतपकारसद्दा समानत्था दिस्सन्ति, तस्मा यथा विधा विपस्सिआदयो भगवन्तो निखिलसब्ब गुणसमङ्गिताय, अयम्पि भगवा तथा विधोति तथागतो, यथा युत्ता च ते भगवन्तो वुत्तनयेन, अयम्पि भगवा तथा युत्तोति तथागतो। अपरो नयो-यस्मा सच्चं तच्छं तथन्ति आणस्सेतं अधिवचनं, तस्मा तथेन आणेन आगतोति तथागतोति । "पहाय कामादिमले यथा गता, समाधिाणेहि विपस्सिआदयो । महेसिनो सक्यमुनी जुतिन्धरो, तथा गतो तेन तथागतो मतो ।। तथञ्च धातायतनादिलक्खणं, सभावसामञविभागभेदतो। 280 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy