SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ २७८ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) तथा गतमस्साति तथागतो। यथा वाचाय गतं पवत्ति, तथा कायस्स, यथा वा कायस्स गतं पवत्ति, तथा वाचाय अस्स, तस्मा तथागतोति अत्थो । तदेव निब्बचनं दस्सेतुं "भगवतो"तिआदिमाह । तत्थ हि “गतो पवत्तो, गता पवत्ता"ति च एतेन कायवचीकिरियानं अञमञानुलोमनवचनिच्छाय कायस्स, वाचाय च पवत्ति इध गतसद्देन कथिताति दस्सेति, “एवंभूतस्सा"तिआदिना बाहिरत्थसमासं, “यथा तथा"ति एतेन यंतं सद्दानं अव्यभिचारितसम्बन्धताय “तथा''ति वुत्ते “यथा''ति अयमत्थो उपट्टितोयेव होतीति तथासदत्थं, “वादी कारी"ति एतेन पवत्तिसरूपं, "भगवतो ही"ति एतेन यथावादीतथाकारितादिकारणन्ति । “एवंभूतस्सा"ति यथावादीतथाकारितादिना पकारेन पवत्तस्स, इमं पकारं वा पत्तस्स । इतीति वुत्तप्पकारं निद्दिसति । यस्मा पनेत्थ गत-सद्दो वाचाय पवत्तिम्पि दस्सेति, तस्मा कामं तथावादिताय तथागतोति अयम्पि अत्थो सिद्धो होति, सो पन पुब्बे पकारन्तरेन दस्सितोति पारिसेसनयेन तथाकारिताअत्थमेव दस्सेतुं "एवं तथाकारिताय तथागतो"ति वुत्तं । वुत्तञ्च - “यथा वाचा गता यस्स, तथा कायो गतो यतो । यथा कायो तथा वाचा, ततो सत्था तथागतो''ति ।। भवग्गं परियन्तं कत्वाति सम्बन्धो । यं पनेके वदन्ति “तिरियं विय उपरि, अधो च सन्ति अपरिमाणा लोकधातुयो''ति, तेसं तं पटिसेधेतुं एवं वुत्तन्ति दट्ठब्बं । विमुत्तियाति फलेन । विमुत्तित्राणदस्सनेनाति पच्चवेक्खणाणसङ्घातेन दस्सनेन । तुलोति सदिसो । पमाणन्ति मिननकारणं । परे अभिभवति गुणेन अज्झोत्थरति अधिको भवतीति अभिभू । परेहि न अभिभूतो अज्झोत्थटोति अनभिभूतो। अञदत्थूति एकंसवचने निपातो । दस्सनवसेन दसो, सब्बं पस्सतीति अत्थो । परे अत्तनो वसं वत्तेतीति वसवत्ती। “अभिभवनटेन तथागतो''ति अयं न सद्दतो लब्भति, सद्दतो पन एवन्ति दस्सेतुं "तत्रेव"न्तिआदि वुत्तं । तत्थ अगदोति दिब्बागदो अगं रोगं दाति अवखण्डति, नत्थि वा गदो रोगो एतेनाति कत्वा, तस्सदिसटेन इध देसनाविलासस्स, पुञ्जुस्सयस्स च अगदता लब्भतीति आह “अगदो विया"ति | याय धम्मधातुया देसनाविजम्भनप्पत्ता, सा देसनाविलासो। धम्मधातूति च सब्ब ताणमेव । तेन हि धम्मानमाकारभेदं ञत्वा 278 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy