SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २७७ यं रत्तिन्ति यस्स रत्तियं, अच्चन्तसंयोगे वा एतं उपयोगवचनं रत्तेकदेसभूतस्स अभिसम्बुज्झनक्खणस्स अच्चन्तसंयोगत्ता, सकलापि वा एसा रत्ति अभिसम्बोधाय पदहनकालत्ता परियायेन अच्चन्तसंयोगभूताति दट्ठब्बं । पथवीपुक्खलनिरुत्तरभूमिसीसगतत्ता न पराजितो अञहि एत्थाति अपराजितो, स्वेव पल्लङ्कोति अपराजितपल्लङ्को, तस्मिं । तिण्णंमारानन्ति किलेसाभिसङ्खारदेवपुत्तमारानं, इदञ्च निप्परियायतो वुत्तं, परियायतो पन हेट्ठा वुत्तनयेन पञ्चन्नम्पि मारानं मद्दनं वेदितब्बं । मत्थकन्ति सामत्थियसङ्घातं सीसं । एत्थन्तरेति उभिन्नं रत्तीनमन्तरे । “पठमबोधियापी"तिआदिना पञ्चचत्तालीसवस्सपरिमाणकालमेव अन्तोगधभेदेन नियमेत्वा विसेसेति । तासु पन वीसतिवस्सपरिच्छिन्ना पठमबोधीति विनयगण्ठिपदे वुत्तं, तञ्च तदट्ठकथायमेव “भगवतो हि पठमबोधियं वीसतिवस्सन्तरे निबद्धुपट्ठाको नाम नत्थी''ति (पारा० अट्ठ० १.१६) कथितत्ता पठमबोधि नाम वीसतिवस्सानीति गहेत्वा वुत्तं । आचरियधम्मपालत्थेरेन पन “पञ्चचत्तालीसाय वस्सेसु आदितो पन्नरस वस्सानि पठमबोधी"ति वुत्तं, एवञ्च सति मज्झे पन्नरस वस्सानि मज्झिमबोधि, अन्ते पन्नरस वस्सानि पच्छिमबोधीति तिण्णं बोधीनं समप्पमाणता सिया, तम्पि युत्तं । पन्नरसतिकेन हि पञ्चचत्तालीसवस्सानि परिपूरेन्ति । अट्ठकथायं पन पन्नरसवस्सप्पमाणाय पठमबोधिया वीसतिवस्सेसुयेव अन्तोगधत्ता “पठमबोधियं वीसतिवस्सन्तरे''ति वुत्तन्ति एवम्पि सक्का विज्ञातुं । "यं सुत्तन्तिआदिना सम्बन्धो । निद्दोसताय अनुपवज्जं अनुपवदनीयं । पक्खिपितब्बाभावेन अनूनं। अपनेतब्बाभावेन अनधिकं। अत्थब्यञ्जनादिसम्पत्तिया सब्बाकारपरिपुण्णं। निम्मदनहेतु निम्मदनं । वालग्गमत्तम्पीति वालधिलोमस्स कोटिप्पमाणम्पि । अवक्खलितन्ति विराधितं मुसा भणितं । एकमुदिकायाति एकराजलञ्छनेन । एकनाळियाति एकाळ्हकेन, एकतुम्बेन वा । एकतुलायाति एकमानेन । "तथमेवा"ति वुत्तमेवत्थं नो अञथाति ब्यतिरेकतो दस्सेति, तेन यदत्थं भासितं, एकन्तेन तदत्थनिप्फादनतो यथा भासितं भगवता, तथायेवाति अविपरीतदेसनतं दस्सेति । “गदत्थो"ति एतेन तथं गदति भासतीति तथागतो द-कारस्स त-कारं, निरुत्तिनयेन च आकारागमं कत्वा, धातुसद्दानुगतेन वा आकारेनाति निब्बचनं दस्सेति । एवं “सुगतो''तिआदीसु (पारा० १) विय धातुसद्दनिप्फत्तिपरिकप्पेन निरुत्तिं दस्सेत्वा बाहिरत्थसमासेनपि दस्सेतुं “अपिचा"तिआदि वुत्तं । आगदनन्ति सब्बहितनिप्फादनतो भुसं कथनं वचनं, तब्भावमत्तो वा आ-सद्दो । 277 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy