SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६२ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) कित्तकेन कालेन सम्पादनन्ति - पाधिकादिभेदेन, उग्घाटित आदिना । तिण्णम्पि बोधिसत्तानं, वसा कालो तिधा मतो ।। हेट्ठिमेन हि ताव परिच्छेदेन चत्तारि असङ्ख्येय्यानि, महाकप्पानं सतसहस्सञ्च, मज्झिमेन अट्ठ असङ्ख्येय्यानि, महाकप्पानं सतसहस्सञ्च, उपरिमेन पन सोळस असङ्ख्येय्यानि, महाकप्पानं सतसहस्सञ्च । एते च भेदा यथाक्कम पञ्जाधिकसद्धाधिकवीरियाधिकवसेन वेदितब्बा | पञआधिकानहि सद्धा मन्दा होति, पञ्जा तिक्खा । सद्धाधिकानं पञा मज्झिमा होति । वीरियाधिकानं पञ्जा मन्दा । पञानुभावेन च सम्मासम्बोधि अभिगन्तब्बाति (सु० नि० अट्ठ० १.३४ अत्थतो समान) अट्ठकथायं वुत्तं । ___ अपरे पन “वीरियस्स तिक्खमज्झिममुदुभावेन बोधिसत्तानं अयं कालविभागो''ति वदन्ति, अविसेसेन पन विमुत्तिपरिपाचनीयानं धम्मानं तिक्खमज्झिममुदुभावेन यथावुत्तकालभेदेन बोधिसम्भारा तेसं पारिपूरिं गच्छन्तीति तयोपेते कालभेदा युत्तातिपि वदन्ति । एवं तिविधा हि बोधिसत्ता अभिनीहारक्खणे भवन्ति एको उग्घटितपे, एको विपञ्चितपे, एको नेय्योति । तेसु यो उग्घटितञ्जू, सो सम्मासम्बुद्धस्स सम्मुखा चतुप्पदगाथं सुणन्तो गाथाय ततियपदे अपरियोसिते एव छहि अभिज्ञाहि सह पटिसम्भिदाहि अरहत्तं अधिगन्तुं समत्थुपनिस्सयो होति, सचे सावकबोधियं अधिमुत्तो सिया । दुतियो भगवतो सम्मुखा चतुप्पदगाथं सुणन्तो अपरियोसिते एव गाथाय चतुत्थपदे छहि अभिचाहि अरहत्तं अधिगन्तुं समथुपनिस्सयो होति, यदि सावकबोधियं अधिमुत्तो सिया। ___ इतरो पन भगवतो सम्मुखा चतुप्पदगाथं सुत्वा परियोसिताय गाथाय छहि अभिज्ञाहि अरहत्तं अधिगन्तुं समत्थुपनिस्सयो होति। तयोपेते विना कालभेदेन कताभिनीहारा, बुद्धानं सन्तिके लद्धब्याकरणा च 262 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy