SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २६३ अनुक्कमेन पारमियो पूरेन्ता यथाक्कम यथावुत्तभेदेन कालेन सम्मासम्बोधिं पापुणन्ति । तेसु तेसु पन कालभेदेसु अपरिपुण्णेसु ते ते महासत्ता दिवसे दिवसे वेस्सन्तरदानसदिसं महादानं देन्तापि तदनुरूपे सीलादिसब्बपारमिधम्मे आचिनन्तापि पञ्च महापरिच्चागे परिच्चजन्तापि आतत्थचरियं लोकत्थचरियं बुद्धत्थचरियं परमकोटिं पापेन्तापि अन्तराव सम्मासम्बुद्धा भविस्सन्तीति नेतं ठानं विज्जति । कस्मा ? जाणस्स अपरिपच्चनतो, बुद्धकारकधम्मानञ्च अपरिनिट्ठानतो। परिच्छिन्नकालनिष्पादितं विय हि सस्सं यथावुत्तकालपरिच्छेदेन परिनिष्फादिता सम्मासम्बोधि तदन्तरा पन सब्बुस्साहेन वायमन्तेनापि न सक्का अधिगन्तुन्ति पारमिपारिपूरि यथावुत्तकालविसेसेन सम्पज्जतीति वेदितब् । को आनिसंसोति - ये ते कताभिनीहारानं बोधिसत्तानं -- "एवं सब्बङ्गसम्पन्ना, बोधिया नियता नरा । संसरं दीघमद्धानं, कप्पकोटिसतेहिपि ।। अवीचिम्हि नुप्पज्जन्ति, तथा लोकन्तरेसु च । निज्झामतण्हा खुप्पिपासा, न होन्ति कालकञ्चिका ।। (कालकञ्चिका च० पि० अट्ठ० पकिण्णककथा)। न होन्ति खुद्दका पाणा, उपपज्जन्तापि दुग्गतिं । जायमाना मनुस्सेसु, जच्चन्धा न भवन्ति ते ।। सोतवेकल्लता नत्थि, न भवन्ति मूगपक्खिका | इत्थिभावं न गच्छन्ति, उभतोब्यञ्जनपण्डका ।। न भवन्ति परियापन्ना, बोधिया नियता नरा । मुत्ता आनन्तरिकेहि, सब्बत्थ सुद्धगोचरा ।। 263 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy