SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २६१ धम्मेसु अनुपलित्तस्स अत्तनि सिनेहो परिक्खयं परियादानं गच्छति, महाकरुणासमायोगवसेन (समासेवनेन च० पि० अट्ठ० पकिण्णककथा) पन पियपुत्ते विय सब्बसत्ते सम्पस्समानस्स तेसु मेत्ताकरुणासिनेहो परिवड्वति, ततो च तं तदावत्थानुरूपं अत्तपरसन्तानेसु लोभदोसमोहविगमेन विदूरीकतमच्छरियादिबोधिसम्भारपटिपक्खो महापुरिसो दानपियवचनअत्थचरिया समानत्ततासङ्खातेहि चतूहि सङ्गहवत्थूहि (दी० नि० ३.३१३; अ० नि० १.४.३२) चतुरधिट्ठानानुगतेहि अच्चन्तं जनस्स सङ्गहकरणेन उपरि यानत्तये अवतारणं, परिपाचनञ्च करोति । महासत्तानहि महाकरुणा, महापञा च दानेन अलङ्कता, दानं पियवचनेन, पियवचनं अत्थचरियाय, अत्थचरिया समानत्तताय अलङ्कता, सङ्गहिता च । तेसहि सब्बेपि सत्ते अत्तना निब्बिसेसे कत्वा बोधिसम्भारेसु पटिपज्जन्तानं सब्बत्थ समानसुखदुक्खताय समानत्ततासिद्धि। बुद्धभूतानम्पि च तेहेव चतूहि सङ्गहवत्थूहि चतुरधिट्ठानेन परिपूरिताभिबुद्धेहि जनस्स अच्चन्तिकसङ्गहकरणेन अभिविनयनं सिज्झति । दानहि सम्मासम्बुद्धानं चागाधिट्ठानेन परिपूरिताभिबुद्धं । पियवचनं सच्चाधिट्ठानेन, अत्थचरिया पचाधिट्टानेन, समानत्तता उपसमाधिट्ठानेन परिपूरिताभिबुद्धा। तथागतानहि सब्बसावकपच्चेकबुद्धेहि समानत्तता परिनिब्बाने । तत्र हि नेसं अविसेसतो एकीभावो । तेनेवाह “नत्थि विमुत्तिया नानत्त''ति । होन्ति चेत्थ - "सच्चो चागी उपसन्तो, पञवा अनुकम्पको । सम्भतसब्बसम्भारो, कं नामत्थं न साधये ।। महाकारुणिको सत्था, हितेसी च उपेक्खको। निरपेक्खो च सब्बत्थ, अहो अच्छरियो जिनो ।। विरत्तो सब्बधम्मेसु, सत्तेसु च उपेक्खको । सदा सत्तहिते युत्तो, अहो अच्छरियो जिनो ।। सब्बदा सब्बसत्तानं, हिताय च सुखाय च । उय्युत्तो अकिलासू च, अहो अच्छरियो जिनो''ति ।। (च० पि० अट्ठ० पकिण्णककथा)। 261 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy