SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६० दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो। एवं महासत्तस्स दुतियो दानविनिबन्धो हतो होति विहतो समुच्छिन्नो । तथा महासत्तो देय्यधम्मस्स उळारमनुञताय अदातुकम्यताचित्ते उप्पज्जमाने इति पटिसञ्चिक्खति "ननु तया सप्पुरिस उळारतमा सब्बसेट्ठा सम्मासम्बोधि अभिपत्थिता, तस्मा तदत्थं तया उळारमनुजे एव देय्यधम्मे दातुं युत्तरूप"न्ति । सो उळारं, मनुञञ्च दानं देति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो। एवं महापुरिसस्स ततियो दानविनिबन्धो हतो होति विहतो समुच्छिन्नो । तथा महासत्तो दानं देन्तो यदा देय्यधम्मस्स परिक्खयं पस्सति, सो इति पटिसञ्चिक्खति “अयं खो भोगानं सभावो, यदिदं खयधम्मता. वयधम्मता, अपिच मे पुब्बे तादिसस्स दानस्स अकतत्ता एवं भोगानं परिक्खयो दिस्सति, हन्दाहं यथालद्धेन देय्यधम्मेन परित्तेन वा, विपुलेन वा दानमेव ददेय्यं, येनाहं आयतिं दानपारमिया मत्थकं पापुणिस्सामी'ति । सो यथालद्धेन दानं देति मुत्तचागो पयतपाणि वोस्सग्गरतो याचयोगो दानसंविभागरतो। एवं महासत्तस्स चतुत्थो दानविनिबन्धो हतो होति विहतो समुच्छिन्नो । एवं ये ये दानपारमिया विनिबन्धभूता अनत्था, तेसं तेसं यथारहं पच्चवेक्खित्वा पटिविनोदनं उपायो । यथा च दानपारमिया, एवं सीलपारमिआदीसुपि दट्ठब् । अपिच यं महासत्तस्स बुद्धानं अत्तसन्निय्यातनं, तं सम्मदेव सब्बपारमीनं सम्पादनूपायो, बुद्धानञ्च अत्तानं निय्यातेत्वा ठितो महापुरिसो तत्थ तत्थ बोधिसम्भारपारिपूरिया घटेन्तो वायमन्तो सरीरस्स, सुखूपकरणानञ्च उपच्छेदकेसु दुस्सहेसुपि किच्चेसु (किच्छेसु च० पि० अट्ठ० पकिण्णककथा) दुरभिसम्भवेसुपि सत्तसङ्खारसमुपनीतेसु अनत्थेसु तिब्बेसु पाणहरेसु “अयं मया अत्तभावो बुद्धानं परिच्चत्तो, यं वा तं वा एत्थ होतू"ति तन्निमित्तं न कम्पति न वेधति ईसकम्पि अञथत्तं न गच्छति, कुसलारम्भे अञदत्थु अचलाधिट्ठानो च होति, एवं अत्तसन्निय्यातनम्पि एतासं सम्पादनूपायो । अपिच समासतो कताभिनीहारस्स अत्तनि सिनेहस्स परियादानं, (परिसोसनं च० पि० अठ्ठ० पकिण्णककथा) परेसु च सिनेहस्स परिवड्डनं एतासं सम्पादनूपायो । सम्मासम्बोधिसमधिगमाय हि कतमहापणिधानस्स महासत्तस्स याथावतो परिजाननेन सब्बेसु 260 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy