SearchBrowseAboutContactDonate
Page Preview
Page 279
Loading...
Download File
Download File
Page Text
________________ २५६ दीघनिकाये सीलक्खन्धवग्गअभिनवटीका-१ (१.१.७-७) सच्चं वा अधिट्ठानमेतस्साति सच्चाधिट्टानं। एवं सेसेसुपि । तत्थ अविसेसतो ताव कताभिनीहारस्स अनुकम्पितसब्बसत्तस्स महासत्तस्स पटिआनुरूपं सब्बपारमीपरिग्गहतो सच्चाधिद्वानं, तेसं पटिपक्खपरिच्चागतो चागाधिद्वानं, सब्बपारमितागुणेहि उपसमनतो उपसमाधिट्टानं। तेहि एव परहितेसु उपायकोसल्लतो पज्ञाधिट्टानं। विसेसतो पन “याचकानं जनानं अविसंवादेत्वा दस्सामी''ति पटिजाननतो, पटिञ्च अविसंवादेत्वा दानतो, दानं अविसंवादेत्वा अनुमोदनतो, मच्छरियादिपटिपक्खपरिच्चागतो, देय्यपटिग्गाहकदानदेय्यधम्मक्खयेसु लोभदोसमोहभयवूपसमनतो, यथारहं यथाकालं यथाविधानञ्च दानतो, पञ्जुत्तरतो च कुसलधम्मानं चतुरधिट्ठानपदट्टानं दानं । तथा संवरसमादानस्स अवीतिक्कमनतो, दुस्सील्यपरिच्चागतो, दुच्चरितवूपसमनतो, पञ्जुत्तरतो च चतुरधिट्ठानपदट्ठानं सीलं। यथापटिझं खमनतो, कतापराधविकप्पपरिच्चागतो, कोधपरियुट्ठानवूपसमनतो, पञ्जुत्तरतो च चतुरधिट्ठानपदट्ठानाखन्ति। पटिञानुरूपं परहितकरणतो, विसयपरिच्चागतो, अकुसलवूपसमनतो, पछुत्तरतो च चतुरधिट्ठानपदट्ठानं वीरियं । पटिञानुरूपं लोकहितानुचिन्तनतो, नीवरणपरिच्चागतो, चित्तवूपसमनतो, पञ्जत्तरतो च चतुरधिट्ठानपदट्टानं झानं । यथापटिनं परहितूपायकोसल्लतो, अनुपायकिरियपरिच्चागतो, मोहजपरिळाहवूपसमनतो, सब्ब तापटिलाभतो च चतुरधिट्ठानपदट्ठाना पञ्जा। तत्थ श्रेय्यपटिनुविधानेहि सच्चाधिट्ठानं, वत्थुकामकिलेसकामपरिच्चागेहि चागाधिट्ठानं, दोसदुक्खवूपसमेहि उपसमाधिट्ठानं, अनुबोधपटिवेधेहि पञ्जाधिट्टानं । तिविधसच्चपरिग्गहितं दोसत्तयविरोधि सच्चाधिट्टानं, तिविधचागपरिग्गहितं दोसत्तयविरोधि चागाधिट्ठानं, तिविधवूपसमपरिग्गहितं दोसत्तयविरोधि उपसमाधिट्ठानं, तिविधञाणपरिग्गहितं दोसत्तयविरोधि पञ्जाधिट्टानं । सच्चाधिट्ठानपरिग्गहितानि चागूपसमपञ्जाधिट्टानानि अविसंवादनतो, पटिञानुविधानतो च । चागाधिट्ठानपरिग्गहितानि सच्चूपसमपाधिट्ठानानि पटिपक्खपरिच्चागतो, सब्बपरिच्चागफलत्ता च । उपसमाधिट्ठानपरिग्गहितानि सच्चचागपञाधिट्ठानानि किलेसपरिळाहूपसमनतो, कम्मपरिळाहूपसमनतो च । पाधिट्टानपरिग्गहितानि सच्चचागूपसमाधिट्टानानि आणपुब्बङ्गमतो, आणानुपरिवत्तनतो चाति एवं सब्बापि पारमियो सच्चप्पभाविता चागपरिब्यञ्जिता उपसमोपब्रूहिता पञ्जापरिसुद्धा | सच्चहि एतासं जनकहेतु, चागो पटिग्गाहकहेतु, उपसमो परिबुद्धिहेतु पञा पारिसुद्धिहेतु । तथा आदिम्हि सच्चाधिट्ठानं सच्चपटिञत्ता, मज्झे चागाधिट्टानं 256 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy