SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ (१.१.७-७) चूळसीलवण्णना २५५ को सङ्गहोति एत्थ पन यथा विभागतो तिस-विधा सङ्गहतो दस । छप्पकाराव एतासु, युगळादीहि साधये ।। यथा हि एसा विभागतो तिसविधापि दानपारमिआदिभावतो दसविधा, एवं दानसीलखन्तिवीरियझानपञ्जासभावेन छब्बिधा । एतासु हि नेक्खम्मपारमी सीलपारमिया सङ्गहिता तस्सा पब्बज्जाभावे | नीवरणविवेकभावे पन झानपारमिया, कुसलधम्मभावे छहिपि सङ्गहिता, सच्चपारमी सीलपारमिया एकदेसा एव वचीसच्चविरतिसच्चपक्खे । आणसच्चपक्खे पन पञापारमिया सङ्गहिता, मेत्तापारमी झानपारमिया एव, उपेक्खापारमी झानपञापारमीहि, अधिट्ठानपारमी सब्बाहिपि सङ्गहिताति । एतेसञ्च दानादीनं छन्नं गुणानं अञमञ्जसम्बन्धानं पञ्चदस युगळादीनि पञ्चदस युगळादिसाधकानि होन्ति । सेय्यथिदं ? दानसीलयुगळेन परहिताहितानं करणाकरणयुगळसिद्धि, दानखन्तियुगळेन अलोभादोसयुगळसिद्धि, दानवीरिययुगळेन चागसुतयुगळसिद्धि, दानझानयुगळेन कामदोसप्पहानयुगळसिद्धि, दानपञ्जायुगळेन अरिययानधुरयुगळसिद्धि, सीलखन्तिद्वयेन पयोगासयसुद्धद्वयसिद्धि, सीलवीरियद्वयेन भावनाद्वयसिद्धि, सीलझानद्वयेन दुस्सील्यपरियुट्ठानप्पहानद्वयसिद्धि, सीलपजाद्वयेन दानद्वयसिद्धि, खन्तिवीरियद्वयेन खमातेजद्वयसिद्धि, खन्तिझानदुकेन विरोधानुरोधप्पहानदुकसिद्धि, खन्तिपञादुकेन सुझताखन्तिपटिवेधदुकसिद्धि, वीरियझानदुकेन पग्गहाविखेपदुकसिद्धि, वीरियपादुकेन सरणदुकसिद्धि, झानपञ्जादुकेन यानदुकसिद्धि। दानसीलखन्तितिकेन लोभदोसमोहप्पहानतिकसिद्धि, दानसीलवीरियतिकेन भोगजीवितकायसारादानतिकसिद्धि, दानसीलझानतिकेन पुञ्जकिरियवत्थुतिकसिद्धि, दानसीलपातिकेन आमिसाभयधम्मदानतिकसिद्धीति एवं इतरेहिपि तिकेहि, चतुक्कादीहि च यथासम्भवं तिकानि, चतुक्कादीनि च योजेतब्बानि । एवं छब्बिधानम्पि पन इमासं पारमीनं चतूहि अधिट्ठानेहि सङ्गहो वेदितब्बो । सब्बपारमीनं समूहसङ्गहतो हि चत्तारि अधिट्टानानि । सेय्यथिदं ? सच्चाधिट्टानं, चागाधिट्ठानं, उपसमाधिट्ठानं, पञआधिछानन्ति । तत्थ अधितिकृति एतेन, एत्थ वा अधितिकृति, अधिट्ठानमत्तमेव वा तन्ति अधिट्टानं, सच्चञ्च तं अधिट्ठानञ्च, सच्चस्स वा अधिट्टानं, 255 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.009985
Book TitleSilakkhandhavagga Abhinava Tika Part 1
Original Sutra AuthorN/A
AuthorVipassana Research Institute Igatpuri
PublisherVipassana Research Institute Igatpuri
Publication Year1998
Total Pages516
LanguageSanskrit
ClassificationInterfaith, Buddhism, R000, & R005
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy